Comprehensive study materials and practice resources for संस्कृत सन्धि प्रकरण Quiz 2
प्रश्न 1- संहिता संज्ञा अनित्या भवति
(1) एकपदे
(2)धातु उपसर्गे
(3)समासे
(4) वाक्ये मध्य✔
प्रश्न2- "उत्+श्रेय:"इत्यस्मिन् सन्धि पदम् किम्?
(1) उत्श्रेय:
(2) उच्श्रेय:
(3) उच्छ्रेय:
*(4)*2 3 च द्वयो✔
प्रश्न 3- "यदीच्छा" इत्यस्मिन् पदे सन्धि विच्छेद किम्?
(1) यदि+इच्छा✔
(2) यद्+इच्छा
(3) यदि+ईच्छा
(4) 1 2 च द्वयो
प्रश्न 4- "वटवृक्षः" पदे सन्धि विच्छेद किम् भवति?
(1) वटो + वृक्षः
(2) वट + वृक्षः
(3)वटो + ऋक्षः✔
(4) वट + ऋक्षः
प्रश्न 5- "इ इन्द्र:" पदे इकारस्य तात्पर्य: अस्ति?
(1) वितर्क:
(2) विस्मयम्✔
(3) संकेत:
(4) उल्लेख:
प्रश्न 6- अधोलिखितेषु भिन्नं पदं अस्ति-
(1) तल्लीन:
(2) उल्लेख:
(3) विद्वाल्ँलिखति
(4) सूल्लेख:✔
प्रश्न 7- अधोलिखितेषु भिन्नं पदं अस्ति-
(1) विच्छेद:
(2) लक्ष्मीच्छाया✔
(3) अनुच्छेद:
(4) स्वच्छाया
प्रश्न 8- "शिवो वन्द्य:" पदे संधि अस्ति-
(1) हल् संधि
(2) स्वादिसन्धि ✔
(3) विसर्ग संधि
(4) अच् संधि
प्रश्न 9- "नदी+छाया = नदीच्छाया / नदीछाया" अत्र किम् सूत्रम् भवति?
(1) यरोSनुनासिकेSनुनासिको वा
(2) प्रत्यये भाषायां नित्यम्
(3) पदान्ता वा ✔
(4) आदेशप्रत्ययोः
प्रश्न 10- णकारस्य बाह्य यत्न: अस्ति-
(1) महाप्राण:
(2) अघोष:
(3) विवार:
(4) संवारः✔
प्रश्न=11- लभ्+स्यते संधिरस्ती?
अ)ष्टुत्व
ब)चर्त्व✔
स)जशत्व
द)पुर्वस्वर्ण
प्रश्न=12- हरिस्त्रायते संधीरस्ति?
अ)विसर्ग✔
ब)श्चुत्व
स)स्वर
द)हल
प्रश्न 13- पुनारमते कः संधि विच्छेद भवति
(1)पुनार् + रमते
(2)पुन + अरमते
(3) पुनः + रमते
(4) पुनर् + रमते✔
प्रश्न 14- लीढः संधि विच्छेद किम् भवति
(1) लीढ्+ ढः
(2)लिढ्+ ढः✔
(3)लीढ्+ डः
(4)लिढ्+ डः
प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति y
(1) घस्ल + आदेशः
(2) घस्ला + आदेशः
(3) घस्लृ + आदेशः✔
(4) घस्लात्+ ईशः
प्रश्न 16- नास्त्युधमः संधि विच्छेद किम् भवति?
(1) नास् + त्युधमः
(2) न +आस् +ऊतधमः
(3) न+ अस्ति + ऊधमः
(4) न+ अस्ति + उधमः✔
प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति?
(1) बाभृ +व्यम्
(2) बाभ्रो + व्यम्
(3) बाभ्रो + वयम
(4) बाभ्रो + यम्✔