Samanya Gyan Logo
Sanskrit Quiz

संस्कृत​ सन्धि प्रकरण Quiz 2

Comprehensive study materials and practice resources for संस्कृत​ सन्धि प्रकरण Quiz 2

संस्कृत​ सन्धि प्रकरण Quiz 2

प्रश्न 1- संहिता संज्ञा अनित्या भवति

(1) एकपदे

(2)धातु उपसर्गे

(3)समासे

(4) वाक्ये मध्य✔


प्रश्न2- "उत्+श्रेय:"इत्यस्मिन् सन्धि पदम् किम्?

(1) उत्श्रेय:

(2) उच्श्रेय:

(3) उच्छ्रेय:

*(4)*2 3 च द्वयो✔


प्रश्न 3- "यदीच्छा" इत्यस्मिन् पदे सन्धि विच्छेद किम्?

(1) यदि+इच्छा✔

(2) यद्+इच्छा

(3) यदि+ईच्छा

(4) 1 2 च द्वयो


प्रश्न 4- "वटवृक्षः" पदे सन्धि विच्छेद किम् भवति?

(1) वटो + वृक्षः

(2) वट + वृक्षः

(3)वटो + ऋक्षः✔

(4) वट + ऋक्षः


प्रश्न 5- "इ इन्द्र:" पदे इकारस्य तात्पर्य: अस्ति?

(1) वितर्क:

(2) विस्मयम्✔

(3) संकेत:

(4) उल्लेख:


प्रश्न 6- अधोलिखितेषु भिन्नं पदं अस्ति-

(1) तल्लीन:

(2) उल्लेख:

(3) विद्वाल्ँलिखति

(4) सूल्लेख:✔


प्रश्न 7- अधोलिखितेषु भिन्नं पदं अस्ति-

(1) विच्छेद:

(2) लक्ष्मीच्छाया✔

(3) अनुच्छेद:

(4) स्वच्छाया


प्रश्न 8- "शिवो वन्द्य:" पदे संधि अस्ति-

(1) हल् संधि

(2) स्वादिसन्धि ✔

(3) विसर्ग संधि

(4) अच् संधि


प्रश्न 9- "नदी+छाया = नदीच्छाया / नदीछाया" अत्र किम् सूत्रम् भवति?

(1) यरोSनुनासिकेSनुनासिको वा

(2) प्रत्यये भाषायां नित्यम्

(3) पदान्ता वा ✔

(4) आदेशप्रत्ययोः


प्रश्न 10- णकारस्य बाह्य यत्न: अस्ति-

(1) महाप्राण:

(2) अघोष:

(3) विवार:

(4) संवारः✔


प्रश्न=11- लभ्+स्यते संधिरस्ती?

अ)ष्टुत्व

ब)चर्त्व✔

स)जशत्व

द)पुर्वस्वर्ण


प्रश्न=12- हरिस्त्रायते संधीरस्ति?

अ)विसर्ग✔

ब)श्चुत्व

स)स्वर

द)हल


प्रश्न 13- पुनारमते कः संधि विच्छेद भवति

(1)पुनार् + रमते

(2)पुन + अरमते

(3) पुनः + रमते

(4) पुनर् + रमते✔


प्रश्न 14- लीढः संधि विच्छेद किम् भवति

(1) लीढ्+ ढः

(2)लिढ्+ ढः✔

(3)लीढ्+ डः

(4)लिढ्+ डः


प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति y

(1) घस्ल + आदेशः

(2) घस्ला + आदेशः

(3) घस्लृ + आदेशः✔

(4) घस्लात्+ ईशः


प्रश्न 16- नास्त्युधमः संधि विच्छेद किम् भवति?

(1) नास् + त्युधमः

(2) न +आस् +ऊतधमः

(3) न+ अस्ति + ऊधमः

(4) न+ अस्ति + उधमः✔


प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति?

(1) बाभृ +व्यम्

(2) बाभ्रो + व्यम्

(3) बाभ्रो + वयम

(4) बाभ्रो + यम्✔

Leave a Reply