Samanya Gyan Logo
Sanskrit Quiz

संज्ञा प्रकरणम् Questions Quiz 4

Comprehensive study materials and practice resources for संज्ञा प्रकरणम् Questions Quiz 4

संज्ञा प्रकरणम् Questions Quiz 4

प्रश्न 1 व्याकरणस्य त्रिमुनि एष:नास्ति  

अ) पाणिनि:

ब) कात्यायन:

स) पतञ्जलि:

द) भट्टोजिदीक्षित:✅


प्रश्न 2 एषु शुद्धं वर्तते  

अ) हयरवट्

ब) खफछठथचटतव् ✅

स) ञमड़नणम्

द) शसषर्


प्रश्न 3 माहेश्वरसूत्राणाम् अन्तिमवर्णस्य का संज्ञा भवति?

अ) इत्संज्ञा ✅

ब) प्रत्याहारसंज्ञा

स) माहेश्वरसूत्रसंज्ञा

द) वर्णसंज्ञा


प्रश्न 4 अन्त:स्थ वर्णेषु एष: नास्ति  

अ) ह ✅

ब) य

स) र

द) ल


प्रश्न 5 प्रत्येकमं हल्वर्णस्य कति बाह्य प्रयत्ना: भवन्ति?

अ) १

ब) २

स) ३

द) ४ ✅


प्रश्न 6 ऋकारस्य कति भेदा: स्वीकृता:(सवर्णसंज्ञानन्तरम्)?

अ) १५

ब) १८

स) २४

द)  ३० ✅


प्रश्न 7 प्रादय: क्रियायोगे भवन्ति

अ) निपाता:

ब) उपसर्गा: ✅

स) प्रातिपदिकानि

द) अव्ययानि


प्रश्न 8 वकारस्य उच्चारण स्थानम् अस्ति

अ) दन्ता:

ब) औष्ठौ

स) दन्तोष्ठम् ✅

द) कण्ठ:


प्रश्न 9 यत्ना: सन्ति

अ) ५, ६

ब) ४, १२

स) ५, १२

द) ४, ११ ✅


प्रश्न 10 कति प्रत्याहारा: स्वीकृता:?

अ) ४४ ✅

ब) ८४

स) ११

द) २५


प्रश्न 11 संस्कृतभाषायां वर्णा: सन्ति

अ) ९, ३४

ब) ९, ३२

स) १०, ३३

द) ९, ३३ ✅


प्रश्न 12 अष्टाध्याय्यानां सिद्धा:असिद्धा:पादाश्च सन्ति

अ) ७,२५

ब) ३०, २

स) २९, ३ ✅

द) ३, २९


प्रश्न 13 व्याकरणस्य प्रयोजनेषु एतन्नास्ति  

अ) रक्षा

ब) ऊह:

स) अशब्दज्ञानम् ✅

द) असन्देह:


प्रश्न 14 विसर्जनीयस्य बाह्यप्रयत्न: नास्ति

अ) श्वास:

ब) अघोष:

स) विवार:

द) नाद: ✅


प्रश्न 15 र प्रत्याहारे एष: नास्ति

अ) र्

ब) ल्

स) य् ✅

द) र्, ल्

Leave a Reply