Comprehensive study materials and practice resources for संज्ञा प्रकरणम् Questions Quiz 4
प्रश्न 1 व्याकरणस्य त्रिमुनि एष:नास्ति
अ) पाणिनि:
ब) कात्यायन:
स) पतञ्जलि:
द) भट्टोजिदीक्षित:✅
प्रश्न 2 एषु शुद्धं वर्तते
अ) हयरवट्
ब) खफछठथचटतव् ✅
स) ञमड़नणम्
द) शसषर्
प्रश्न 3 माहेश्वरसूत्राणाम् अन्तिमवर्णस्य का संज्ञा भवति?
अ) इत्संज्ञा ✅
ब) प्रत्याहारसंज्ञा
स) माहेश्वरसूत्रसंज्ञा
द) वर्णसंज्ञा
प्रश्न 4 अन्त:स्थ वर्णेषु एष: नास्ति
अ) ह ✅
ब) य
स) र
द) ल
प्रश्न 5 प्रत्येकमं हल्वर्णस्य कति बाह्य प्रयत्ना: भवन्ति?
अ) १
ब) २
स) ३
द) ४ ✅
प्रश्न 6 ऋकारस्य कति भेदा: स्वीकृता:(सवर्णसंज्ञानन्तरम्)?
अ) १५
ब) १८
स) २४
द) ३० ✅
प्रश्न 7 प्रादय: क्रियायोगे भवन्ति
अ) निपाता:
ब) उपसर्गा: ✅
स) प्रातिपदिकानि
द) अव्ययानि
प्रश्न 8 वकारस्य उच्चारण स्थानम् अस्ति
अ) दन्ता:
ब) औष्ठौ
स) दन्तोष्ठम् ✅
द) कण्ठ:
प्रश्न 9 यत्ना: सन्ति
अ) ५, ६
ब) ४, १२
स) ५, १२
द) ४, ११ ✅
प्रश्न 10 कति प्रत्याहारा: स्वीकृता:?
अ) ४४ ✅
ब) ८४
स) ११
द) २५
प्रश्न 11 संस्कृतभाषायां वर्णा: सन्ति
अ) ९, ३४
ब) ९, ३२
स) १०, ३३
द) ९, ३३ ✅
प्रश्न 12 अष्टाध्याय्यानां सिद्धा:असिद्धा:पादाश्च सन्ति
अ) ७,२५
ब) ३०, २
स) २९, ३ ✅
द) ३, २९
प्रश्न 13 व्याकरणस्य प्रयोजनेषु एतन्नास्ति
अ) रक्षा
ब) ऊह:
स) अशब्दज्ञानम् ✅
द) असन्देह:
प्रश्न 14 विसर्जनीयस्य बाह्यप्रयत्न: नास्ति
अ) श्वास:
ब) अघोष:
स) विवार:
द) नाद: ✅
प्रश्न 15 र प्रत्याहारे एष: नास्ति
अ) र्
ब) ल्
स) य् ✅
द) र्, ल्