SANSKRIT

संस्कृत- सन्धि प्रकरण

Comprehensive study materials and practice resources for संस्कृत- सन्धि प्रकरण

्रश्न 1- सन्धि पदः किम् लिंग स्यात्

(1) पुल्लिंग✔

(2) स्त्री लिंग

(3) नपुंसक लिंग

(4) सर्वे लिंग भवति


प्रश्न 2- संहिता संज्ञा अनित्या भवति -

(1) एकपदे

(2) धातु उपसर्गे

(3) समासे

(4) वाक्ये मध्य✔


प्रश्न 3- गो + अक्ष इत्यस्मिन् सन्धि भवति

(1) गो अक्ष

(2) गोSक्ष

(3) गवाक्ष

(4) सर्वे✔


प्रश्न 4- अक्ष + ऊहिनी इत्यस्मिन् सन्धि पदम् किम् ?

(1) अक्षोहिनी

(2) अक्षौहिनी

(3) अक्षोहिणी

(4) अक्षौहिणी✔


प्रश्न 5- याच्ञा इत्यस्मिन् पदे सन्धि विच्छेद किम् ?

(1) यात् + ञा

(2) या + च्ञा

(3) याच् + ना✔

(4) याच + ना


प्रश्न 6- जलोर्मि पदे कः संधि विच्छेद भवति

(1) जलो + र्मि

(2) जलः+ र्मि

(3) जल+ उर्मि

(4) जल + ऊर्मि✔


प्रश्न 7- गव्यम् पदेsस्मिन कः संधि

(1) यण् संधि

(2) गुण संधि

(3) वृद्धि संधि

(4) अयादि संधि✔


प्रश्न 8- लते + इमे कः संधि ?

(1) अयादि संधि

(2) पूर्व रूप संधि

(3) पर रूप संधि

(4) प्रकृति भाव✔


प्रश्न 9- अधिष्ठाता पदे सन्धि विच्छेद किम्?

(1) अधिस् + ठाता

(2) अधिष् + थाता✔

(3) अधिस् + ताता

(4) अधिष्+ ठाता


प्रश्न 10- तन्मयः पदे किम् सूत्रम् ?

(1) यरोSनुनासिकेSनुनासिको वा

(2) प्रत्यये भाषायां नित्यम्✔

(3) पदान्ता वा

(4) आदेशप्रत्ययोः


प्रश्न 11- नदी+छाया = नदीच्छाया / नदीछाया अत्र किम् सूत्रम् भवति ?

(1) यरोSनुनासिकेSनुनासिको वा

(2) प्रत्यये भाषायां नित्यम्

(3) पदान्ता वा ✔

(4) आदेशप्रत्ययोः


प्रश्न 12- अहरहः पदे कः संधि विच्छेद भवति

(1) अहः + अहः

(2) अहो + रहः

(3) अहन् + रहः

(4) अहन् + अहः✔


प्रश्न 13- पुनारमते कः संधि विच्छेद भवति

(1) पुनार् + रमते

(2) पुन + अरमते

(3) पुनः + रमते

(4) पुनर् + रमते✔


प्रश्न 14- लीढः संधि विच्छेद किम् भवति

(1) लीढ्+ ढः

(2) लिढ्+ ढः✔

(3) लीढ्+ डः

(4) लिढ्+ डः


प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति

(1) घस्ल + आदेशः

(2) घस्ला + आदेशः

(3) घस्लृ + आदेशः✔

(4) घस्लात्+ ईशः


प्रश्न 16- नास्त्युधमः संधि विच्छेद किम् भवति ?

(1) नास् + त्युधमः

(2) न +आस् +ऊतधमः

(3) न+ अस्ति + ऊधमः

(4) न+ अस्ति + उधमः✔


प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति ?

(1) बाभृ +व्यम्

(2) बाभ्रो + व्यम्

(3) बाभ्रो + यम्✔

(4) बाभ्रो + यम्


प्रश्न 18- वटवृक्षः पदे सन्धि विच्छेद किम् भवति ?

(1) वटो + वृक्षः

(2) वट + वृक्षः

(3) वटो + ऋक्षः✔

(4) वट + ऋक्षः


प्रश्न 19- मन्वन्तरम् कः संधि भवति

(1) यण् संधि ✔

(2) अयादि संधि

(3) गुण संधि

(4) वृद्धि संधि


प्रश्न20- शयानः कः संधि भवति

(1) यण् संधि

(2) अयादि संधि ✔

(3) गुण संधि

(4) वृद्धि संधि

Leave a Reply