SANSKRIT

Karak Prakaran Questions with answer

Comprehensive study materials and practice resources for Karak Prakaran Questions with answer

कारक प्रकरण


प्रश्न-1 उपाध्यायादधीते इत्यत्र केन सुत्रेण अपादानसंज्ञा भवति ?

अ ध्रुवमपाए अपादानं

ब जनिकृतु प्रकृति:

स आख्यातोपयोगे✔

द पराजेसरोढे:


प्रश्न-2 लता पुष्पेभ्यः स्पृह्यती इत्यस्मिन वाक्ये प्रवृत्त सूत्रमस्ति ?

अ वारणार्थानामीप्सित:

ब अभिनिवश्च

स स्पृहेरिप्सित:✔

द क्रुद्धद्रुहोरुपृस्ट्यो: कर्म:


प्रश्न-3 कृषक: यवेभ्य:..........वारयति ?

अ धेनुम्✔

ब धेनुना

स धेनू

द धेनवै


प्रश्न-4 उपपद विभक्ति.........बलीयसी ?

अ अनुपपदविभक्ते:

ब कारकविभक्ते:✔

स प्रथमा विभक्ते:

स सर्वे विभक्तेषु


प्रश्न-5 "प्रसादाम् आरुह्य प्रेक्षते" इत्यस्य तात्पर्यमस्ति ?

अ प्रासादेन प्रेक्षते

ब प्रासादं प्रेक्षते

स प्रासादे प्रेक्षते

द प्रासादात् प्रेक्षते✔


प्रश्न-6 शिला........पटुटरा ?

अ गीतात्

ब गीताया:✔

स गीतायां

द गीतासु


प्रश्न-7 कृष्ण.....पराजयते ?

अ अध्ययनात्✔

ब अध्ययनेंन

स अध्ययनम्

द अध्ययनाया:


प्रश्न-8 स:.........कुञ्जरम् हन्ति ?

अ दन्तौ

ब दंताभ्याम्

स दंतयो:✔

द सर्वे


प्रश्न-9 कामुक:.......संयच्छते, स.......संयच्छति ?

अ दास्या,भार्यया

ब दास्यै,भार्यायै

स दास्या,भार्यायै✔

द दास्यै,भार्यया


प्रश्न-10 स जात्या ब्राह्मण: ?

अ इथंभूतलक्षणे

ब प्रकृत्यादिभ्यः उपसंख्यानं✔

स येनाङविकारे

द कृर्तृकरणयोस्तृतीया


प्रश्न-11 निम्नांकितेषु प्रातिपदिकार्थस्य उदाहरणम्य नास्ति ?

अ श्री:

ब कृष्ण:

स ज्ञानम्

द तट:✔


प्रश्न-12 "हिमवत गङ्गा प्रभवति" कस्य सूत्रस्य उदाहरणमस्ति ?

अ जनिकर्तु: प्रकृति

ब भुवः प्रभवश्च✔

स आख्यातोपयोगे

द ध्रुवमपादनम्


प्रश्न-13 "अभुक्त्यर्थस्य न वा" वार्तिक कस्य अपवाद: ?

अ अधिशीङस्थासां कर्म

ब स्पृहेरिप्सित:

स उपान्वध्याङवस:✔

द अकथितं च


प्रश्न-14 शुद्धम अस्ति ?

अ कृषक: सुर्योदयम् आरभ्य कार्यं करोति

ब कृषक: सूर्योदयेन आरभ्य कार्यं करोति

स कृषक: सुर्योदयात् आरभ्य कार्यं करोति✔

द कृषक: सूर्योदये आरभ्य कार्यं करोति


प्रश्न-15 पर्याप्तार्थ भिन्नस्य अलम् इत्यस्य योगे का विभक्ति भवति ?

अ तृतीया✔

ब द्वितिया

स चतुर्थी

द पंचमी


Specially thanks to Post and Quiz Creator ( With Regards ) - भूपेंद्र गौतम

Leave a Reply