SANSKRIT

Sanskrit Vyakaran Objective Questions : 1

Comprehensive study materials and practice resources for Sanskrit Vyakaran Objective Questions : 1

Q.1 तृच् प्रत्यय:भवति ?

A. कृतरि अर्थे✔

B. भावार्थे

C. कर्मे

D. भाव कर्मयो:


Q.2 भविष्यत अर्थे प्रत्यय:स्यात ?

A. कत्वा

B. तुमुन्✔

C. क्त

D. टाप


Q.3 घुसंज्ञक: क: ?

A. ध द

B. दा ता

C. दा धा✔

D. क्त कत्वतु


Q.4 खैयम् इत्यत्र प्रकृति प्रत्ययस्त ?

A. खा+यत

B. खन्+यत

C. खन्+क्यप्✔

D. कोSपि न


Q.5 इत्य इत्यत्र प्रकृति प्रत्ययस्त ?

A. इण+यत

B. इण+क्यप्✔

C. ईङ्+यत

D. ईङ्+क्यप्


Q.6 वृद्धसंज्ञा विधायक सूत्र: ?

A. वृद्धिरादैच्

B. वृदाच्छ:

C. नित्यं वृद्धशरादिभ्य:

D. वृद्धिर्यस्याचामादेस्तद्वृद्धम्✔


Q.7 मयट प्रत्ययान्तेषु अशुद्ध रूपं ?

A. शरमयम्

B. मालामयम्

C. चर्ममयम्

D. कार्पासमयम्✔


Q. 8साधु-शब्दात ईयसुन् प्रत्यये स्त्रियाम् ?

A. साधुयान्

B. साधुयसी

C. साधीयसी✔

D. साध्वियशी


Q.9 पटुशब्दात ईयसुन् प्रत्यये रूपं ?

A. पटुयश:

B. पटुयान्

C. पटीयान्✔

D. पटियान्


Q.10 सीमा इत्यत्र प्रत्यय: ?

A. डाप्✔

B. टाप्

C. चाप्

D. सर्वे


प्रश्न -11 ज्या-धातो: क्यवतु प्रत्यये रूपम्-

(A) ज्यावान्

(B) जीनवान्✔

(C) ज्यातवान्

(D) जीतवान्


प्रश्न -12 पच्-धातो: क्यवतु प्रत्यये रूपम्-

(A) पचितवान्

(B) पक्तवान्

(C) पक्वान्

(D) पक्ववान्✔


प्रश्न -13 लिह्-धातो: तुमुनि रूपम्-

(A) लिहितुम्

(B) लेहितुम्

(C) लेढूम्

(D) लेढुम्✔


प्रश्न -14 वह्-धातो: तुमुनि रूपम्-

(A) वहितुम्

(B) ऊढुम्

(C) वक्षुम्

(D) वोढुम्✔


प्रश्न -15 गै-धातो: क्त्वाप्रत्यये रूपम्-

(A) गैत्वा

(B) गात्वा

(C) गीत्वा✔

(D) न किमपि

Leave a Reply