SANSKRIT

कारक QUIZ 03(Karak Quiz 03)

Comprehensive study materials and practice resources for कारक QUIZ 03(Karak Quiz 03)

प्रश्न=1-साधकतमं?

अ)कर्मम्

ब)करणम्✔

स)कर्ता

द)कोSपि न


प्रश्न=2-कर्म संज्ञा विधायक सूत्रम् अस्ति?

अ)कर्तुरीप्सिततमं कर्म

ब)अकथितं च

स)अभिनिविशश्च्

द)सर्वे✔


प्रश्न=3-उपपद विभक्ते: उदाहरणम् नास्ति?

अ)मातरि साधु:

ब)युपाय दारु✔

स)वनाद् आराद्

द)चर्मणि द्विपिनं हन्ति


प्रश्न=4-अपवर्गे तृतीया इति सूत्रेण भवति?

अ)उपपद विभक्ति✔

ब)कारक विभक्ति

स)उभयो

द)कोSपि न


प्रश्न=5 कर्तरि संज्ञा विधायक सूत्रम् अस्ति?

अ)स्वन्त्र: कर्ता

ब)तत्प्रयोजको हेतुश्च

स)उभयो✔

द)तस्य हेतौ


प्रश्न=6-आधार: कतिविधम्?

अ)3✔

ब)2

स)4

द)1


प्रश्न=7-कर्मयोगे, प्रयोजने विभक्ति भविष्यति ?

अ)द्वितीया

ब)सप्तमी✔

स)पंचमी

द)प्रथमा


प्रश्न=8-दण्डेन घट: इत्यत्र प्रयुक्तम् सूत्रम् अस्ति?

अ)इत्थंभूतलक्षणे

ब)हेतौ✔

स)हेतुप्रयोगे

द)सहयुक्तेSप्रधाने


प्रश्न=9-हेतौ इति सूत्रेण भवति?

अ)द्वितीया

ब)सप्तमी

स)तृतीया✔

द)षष्ठी


प्रश्न=10-हरि:........शेते?

अ)बैकुण्ठम्

ब)बैकुण्ठे✔

स)बैकुण्ठेन

द)सर्वे


प्रश्न=11-देशभक्ता: स्वर्गे ययु: सुद्ध रूपं एस्टी?

अ)स्वर्गात

ब)स्वर्गाय

स)स्वर्गम्✔

द)स्वर्गेण


प्रश्न=12-कर्मणि द्वितीया" सूत्रम् अस्ति?

अ)अधिकार सूत्र

ब)संज्ञा सूत्र

स)परिभाषा सूत्र

द)विधि सूत्र✔


प्रश्न=13-द्विकर्मक धातवेषु नास्ति?

अ)दुह्

ब)कृष्

स)ची✔

द)याच्


प्रश्न=14-अनुक्ते कर्तरि विभक्ति भवति

अ)प्रथमा

ब)तृतीया✔

स)द्वितीया

द)पंचमी


प्रश्न=15-अकथितञ्च सूत्रम् अस्ति?

अ)अधिकार सूत्र

ब)संज्ञा सूत्र✔

स)परिभाषा सूत्र

द)विधि सूत्र

Leave a Reply