SANSKRIT

कारक प्रकरण- 04

Comprehensive study materials and practice resources for कारक प्रकरण- 04

प्रश्न=1- गुरो:अधिते प्रयुक्तम् सूत्रं अस्ति ?

अ) भुवः प्रभव:

ब) अन्तर्धौ येनादर्शनमिच्छ्ती

स) आख्यातोपयोगे✔

द) कोsपि न


प्रश्न=2- हेत्वर्थे किं स्यात् ?

अ) तृतीया✔

ब) द्वितीया

स) प्रथमा

द) सप्तमी


प्रश्न=3- द्विकर्मक धातु नास्ति ?

अ) दूह्

ब) मुच्✔

स) याच्

द) जि


प्रश्न=4- शुद्धम् अस्ति

अ) नृप: दुर्जनाय असाधु

ब) नृप: दुर्जनम् असाधु

स) नृपं दुर्जनाय साधु

द) नृप: दुर्जनेषु असाधु✔


प्रश्न=5- कटे आस्ते इत्यत्र सप्तमी केन सूत्रेण भवति ?

अ) आधारोsधिकरणम्

ब) सप्तम्यधिकरणे च✔

स) निमित्तात्कर्मयोगे

द) सर्वे सूत्रेण


प्रश्न=6- भूमौ शेते अत्र आधार:अस्ति ?

अ) औपश्लेशिक✔

ब) वैषयिक

स) अभिव्यापक

द) कोsपि न


प्रश्न=7- धने बालम् अपहरति अत्र प्रयुक्तम् सूत्रम् अस्ति ?

अ) साध्वसाधु प्रयोगे च

ब) षष्ठयतसर्थप्रत्ययेन

स) कृत्यानां कर्तरि वा

द) निमित्ता्त्कर्म योगे✔


प्रश्न=8- ऋते योगे विभक्ति भवति ?

अ) द्वितीया

ब) तृतीया

स) पंचमी✔

द) सप्तमी


प्रश्न=9- भुकर्तु:प्रभव: किम म् संज्ञम् स्यात् ?

अ) कर्म

ब) अपादान✔

स) सम्प्रदान

द) कर्म


प्रश्न=10- धिक् योगे विभक्ति भवति ?

अ) तृतीया

ब) पंचमी

स) द्वितीया✔

द) षष्ठी


प्रश्न=11- शुद्धम् अस्ति ?

अ) अलं वादनम्

ब) अलं वदनेन✔

स) अलं वदनाय

द) अलं वद:


प्रश्न=12- धारयते: प्रयोगे उत्तमर्ण: किम् संज्ञम् स्यात् ?

अ) सम्प्रदान✔

ब) अपादान

स) करण

द) अधिकरण


प्रश्न=13- स्पह्यते: प्रयोगे इष्ट: किम् संज्ञम् स्यात् ?

अ) अपादान

ब) कर्म

स) संप्रदान✔

द) करण


प्रश्न=14- अपादान कतिधा ?

अ) 4

ब) 2✔

स) 6

द) 3


प्रश्न=15- विभक्ति कतिधा ?

अ) द्विधा✔

ब) त्रिधा

स) एकधा

द) चतुर्विधं

Leave a Reply