SANSKRIT

वाक्य शुद्धि QUIZ(vakya shuddhi QUIZ)

Comprehensive study materials and practice resources for वाक्य शुद्धि QUIZ(vakya shuddhi QUIZ)

प्रश्न -1 अधोलिखितेषु वाक्येषु साधु वाक्यं चिनुत-

(A)मनमोहन: अर्थशास्त्रात् कुशल:

(B) मनमोहन: अर्थशास्त्रेण कुशल:

(C)मनमोहन: अर्थशास्त्राय कुशल:

(D)मनमोहन: अर्थशास्त्रे कुशल:?


प्रश्न -2

(A) लोकम् अधोsध:?

(B) लोकस्य अधोsध:

(C) लोकात् अधोsध:

(D) लोकाय अधोsध:


प्रश्न -3

(A) धिक् तेन तया च

(B) धिक् तञ्च ताञ्च?

(C) धिक् तस्मै तस्ये च

(D) धिक् तस्य तस्याश्च


प्रश्न -4

(A) यावता: श्लोका:

(B) यावत्य: श्लोका:

(C) यावन्त: श्लोका:?

(D)यावत: श्लोका:


प्रश्न -5

(A) तस्मात् पुरस्तात् नीरस: तरु: विलसति

(B) त्वत् पुरस्तात् नीरस: तरु: विलसति

(C) तस्य पुरस्तात् नीरस: तरु: विलसति?

(D)तस्मै पुरस्तात् नीरस: तरु: विलसति


प्रश्न -6

(A) बालकचतुष्टयं सन्ति

(B) बालकद्वयं स्त:

(C) बालकत्रयं सन्ति

(D)बालकद्वयम् अस्ति?


प्रश्न -7

(A) मामका: पाण्डवाश्चैव किम् अकुर्वन्त

(B) मामका: पाण्डवाश्चैव किम् अक्रियन्त

(C) मामका: पाण्डवाश्चैव किम् अक्रियन्ताम्

(D)मामका: पाण्डवाश्चैव किम् अकुर्वत?


प्रश्न -8

(A) शरीरात् शरीरी अस्ति

(B) शरीरस्य शरीरी अस्ति

(C) शरीरे शरिरी अस्ति

(D) शरीरे शरीरी अस्ति?


प्रश्न -9

(अ) पाठनस्य अनन्तरम्

(ब) पाठनेन अनन्तरम्

(स)पाठनाद् अनन्तरम्?

(द)पाठनम् अनन्तरम्


प्रश्न -10

(A) विलपन् बालक: मातरं स्मरति

(B) विलपन् बालक: मात्रं स्मरति

(C) विलपन् बालक: मात्रा स्मरति

(D)विलपन् बालक: मातु: स्मरति?


प्रश्न -11

(A) पालनकर्त्री मातस्य श्रेष्ठा

(B) पालनकर्त्री मातरस्य श्रेष्ठा

(C) पालनकर्त्री मातु: श्रेष्ठा?

(D)पालनकर्त्री मात्रा श्रेष्ठा


प्रश्न -12

(A) बाहौ शूद्रा: अजायन्त

(B) बाहूभ्यां शूद्रा: अजायन्त?

(C) बाह्वो: शूद्रा: अजायन्त

(D)बाहूनां शूद्रा: अजायन्त


प्रश्न -13

(A) भगवताय नम:

(B) भगवन्ताय नम:

(C) भगवते नम:?

(D) भगवत: नम:


प्रश्न -14

(A) वानरेभ्य: कदलिफलानि ददामि?

(B) वानरात् कदलिफलानि ददामि

(C) वानराणामं कदलिफलानि ददामि

(D) वानरै: कदलिफलानि ददामि


प्रश्न -15

(A) अलं तव आपनात्

(B) अलं तव आलपनेन?

(C) अलम् तव आलपनस्थ

(D)अलं तव आलपनम्

Leave a Reply