SANSKRIT

संस्कृत कारक प्रकरण 02

Comprehensive study materials and practice resources for संस्कृत कारक प्रकरण 02

1 पिता पुत्रम् संमार्गे अभिनिवेषे। शुद्धम् रूपम् किम् ?

1 संमार्गम्✔

2 संमार्गात्

3 संमार्गाय

4 संमार्गाम्


2 प्रातिपदिकमात्र संज्ञक पदम् नास्ति -

1 यथाशक्तिम्

2 बालकः✔

3 ज्ञानम्

4 तटम् तटी


3 सः माणकम्धर्मम् शास्ति । कः सूत्र

1 अधिशीड्स्थासाम् कर्म

2 अकथितं च✔

3 कर्तुरीप्सिततमं

4 साधकतमं करणम्


4 अह्ना क्रोशेन वा अनुवाकः अधीतः। कम् सूत्रे जायते ?

1 सहयुक्तेsप्रधाने

2 अपवर्गे तृतीया ✔

3 अन्तराsन्तरेण युक्ते

4 कालाध्वनोरत्यन्तसंयोगे


5 बुभुक्षितं न प्रतिभाति किञ्चित्।का विभक्ति ?

1 द्वितीया ✔ 2 तृतीया

3 चतुर्थी 4 पंचमी


6 बालकेभ्यः क्रीडा रोचते का विभक्ति

1 द्वितीया 2 तृतीया

3 चतुर्थी ✔ 4 पंचमी


7 हिमवन्तः गंगा प्रभवति का विभक्ति

1 द्वितीया 2 तृतीया

3 चतुर्थी 4 पंचमी✔


8 सर्वस्मिन् आत्मा अस्ति किदृश आधारम् अस्ति ?

1 अभिव्यापक ✔

2 वैषयिक

3 औपनिवेशिक

4 सर्वाधार


9 सूर्ये उदिते कृष्णः क्षेत्रं गतः कः सूत्र ?

1 यस्य च भावेन भावलक्षणम् ✔

2 यतश्च निर्धारणम्

3 निमित्तात् कर्मयोगे

4 भुवः प्रभवः


10 रामेण बाणेन हतो बालिः का संज्ञा ?

1 कर्म संज्ञा

2 करण संज्ञा✔

3 अपादानसंज्ञा

4 संप्रदान संज्ञा


11 कारकाणि कति सन्ति ?

1- पंच 2- षष्ठ✔

3- सप्त 4- अष्ट


12 वाक्ये स्वतन्त्रः कः ?

1 अधिकरण

2 कर्म

3 कर्तृ✔

4 करण


13 येन सह चतुर्थी न भवति।

1 नमः 2 स्वस्ति

3 धिक् ✔ 4 अलम्


14 क्तस्य च वर्तमाने - अनेन किं क्रियते ?

1 तृतीया

2 षष्ठी✔

3 पंचमी

4 द्वितीया


15 अनुक्ते कर्तरि का विभक्ति भवति ?

1 प्रथमा

2 द्वितीया

3 तृतीया✔

4 चतुर्थी


16 उक्ते कर्मणि का विभक्तिः भवति ?

1 प्रथमा✔

2 द्वितीया

3 तृतीया

4 चतुर्थी


17 पृष्टेन कुब्जः -- अत्र केन सूत्रेण विधानम् जातम् ?

1 अकथितं च

2 येनाड्गविकारः✔

3 हैतो

4 सहयुक्तेSप्रधाने


18 रामेण सह सीता अगच्छत् -- अत्र किम् सूत्रं प्रवृत्तम् ?

1 अकथितं च

2 येनाड्गविकारः

3 हैतो

4 सहयुक्तेSप्रधाने✔


19 "बालाः दुग्धम् पिबसि " वाक्यमिदम् संशोधयत -

1 बालाः दुग्धम् पिबति

2 बालाः दुग्धम् पिबथः

3 बालाः दुग्धम् पिबामि

4 बालाः दुग्धम् पिबन्ति✔


20 "इत्यं भूतलक्षणे " इति सूत्रस्य उदाहरणमस्ति

1 गणेशः सुखेन जीवति।

2 पुण्येन हरिः दृष्टः।

3 सः जटाभिः तापसी। प्रपीयते।✔

4 विद्या विनयेन शोभते।

Leave a Reply