SANSKRIT

संस्कृत विषय QUIZ 07(Sanskrit Subject QUIZ 07)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 07(Sanskrit Subject QUIZ 07)

1 तत्पुरुष:भवति?

अ द्विधा ✔

ब त्रिधा

स चतुर्धा

द पंचधा


2 गाढान्धकार: इत्यस्य विग्रहोSस्ति

अ गाढं च तत अंधकार:

ब गाढस्य अंधकार:

स गाढ़श्च असौ अंधकार:✔

द गाढ़े अंधकार:


3 अतिथि: इत्यस्य समासोंSस्ति

अ-न बहुव्रीहि

ब नञ् तत्पुरुष✔

स उत्तरपद तत्पुरुष

द गतितत्पुरुष


4 शौण्डादिभि: सह समास: भवति

अ द्वितीया तत्पुरुष

ब तृतीया तत्पुरुष

स चतुर्थी तत्पुरुष

द। सप्तमी तत्पुरुष✔


5 पीतोदका इत्यस्य विग्रहोSस्ति

अ पीत: उदक: यस्य स:

ब पीतं उदक: यया सा✔

स पीतं उदकं यस्या सा

द पीत: उदक: येन स:


6 नैक: इत्ययत्र समासोSस्ति

अ अव्ययीभाव

ब बहुव्रीहि

स केवल समास ✔

द द्वंद्व


7 विशेषण विशेषययुक्त: भवति

अ द्विगु

ब कर्मधारय✔

स बहुव्रीहि

द अव्ययीभाव


8 समाहार: द्विगु: भवति

अ एकवचने ✔

ब द्विवचने

स उभयो

द बहुवचने


9 परास्परान्वितयो: सुबन्तयो:भवति

अ संहिता

ब समास:✔

स विग्रह:

द कारक:


10 वृत्यार्थवबोधकम् वाक्यम् भवति

अ पदच्छेद:

ब आक्षेपः

स संश्लेष:

द विग्रह:✔


11 मनसाकृतम् इत्यत्र समास: क:

अ उपपद तत्पुरुष

ब बहुव्रीहि

स अलुक तत्पुरुष✔

द तृतीया तत्पुरुष


12 'पञ्चगाव: धनं यस्य स:'समस्तविग्रह भविष्यति

अ पञ्च गो धनम

ब पञ्च गावी धन:

स पञ्चगवधन:✔

द कोSपि न


13 सज्जन: इति पड़े क: समास:

अ अव्ययीभाव

ब तत्पुरुष

स कर्मधारय। ✔

द बहुव्रीहि


14 मासेन अवर: इत्यत्र समस्तपद मस्ति

अ मासोवर

ब मासेण अवर:

स मासावर: ✔

द एते सर्वे


15 दद्योधनम् इत्यत्र के:समासोंSस्ति

अ द्वितीय तत्पुरुष

ब तृतीया तत्पुरुष✔

स चतुर्थी तत्पुरुष

द षष्ठी तत्पुरुष


16 समासशब्दस्य शाब्दिकोSर्थोSस्ति

अ संक्षिप्तिकारणं✔

ब विस्तृतकरणं

स अर्थग्रहण

द एते सर्वे


17 यूकाश्च लिक्षाश्च समस्तविग्रहोSस्ति

अ युकश्च् लिक्षश्च

ब यूकालिक्षम्✔

स यूक्लिक्षम

द युकालिक्षम्


18 सादिपदातम् इत्ययत्र के: समास:

अ एकशेष द्वंद्व

ब इतरेतरयोग द्वंद्व

स समाहार द्वंद्व ✔

द तत्पुरुष


19स्तोकाद् मुक्त: समस्त विग्रहं भविष्यति

अ स्तोकाद् मुक्त:

ब स्तोंकान्मुक्त:

स उभयो ✔

द स्तोक मुक्त:


20-समासे प्रातिपदिकसंज्ञा केन सूत्रेण भवति?

अ प्राक्कडारात समास:

ब विभक्तिस्च

स अर्थवदधातुरप्रत्यय:

द् कृततद्धित समासाश्च✔


21 अविद्यमान: अर्थ यस्य तत् इत्यस्य समासोSस्ति

अ अनर्थक:

ब अनर्थ:✔

स अनर्थम्।

द अनर्थकम्


22 जाया च पतिश्च इत्यस्य समासोSस्ति

अ जम्पती

ब जायापती

स दम्पत्ती

द सर्वे✔


23द्वादश: इत्यत्र क: समास:

अ द्विगु।

ब कर्मधारय

स द्वंद्व ✔

द अव्ययीभाव


24 परार्थाभिधानं भवति

अ सूक्ति:

ब वार्तिक:

स वृति: ✔

द शक्ति:


25 पञ्चवृत्तिषु नास्ति

अ कृदन्त

ब संहिता✔

ब तद्धित

द एकशेष

Leave a Reply