Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 08(Sanskrit Subject QUIZ 08)
1. "अनुरूपम"पदस्य विग्रहः स्यात्-
क. रुपे योग्यम्।
ख. रुपाय योग्यम् ।
ग. रुपस्य योग्यम् । ✔
घ. रुपेभ्यः योग्यम्।
2. "सुखातीतः" में लौकिक विग्रह वाक्य तथा समास बताये।
क. सुखेन अतीतः, तृतीया तत्पुरूष ख. सुख मतीयो यः. बहुब्रीहि
ग. सुखमतीतः ,द्वितीया तत्पुरुष✔
घ. सुखायातीतः.चतुर्थी तत्पुरूष
3. बहुब्रीहि समासः कीदृशः?
क. अन्य पदार्थप्रधानः। ✔
ख सर्व पदार्थप्रधानः।
ग. पूर्वपदार्थप्रधानः। घ.उत्तरपदार्थप्रधानः।
4. "कण्ठकालेः" इत्यत्र कः समासः?
क. लुक्समासः।
ख. अलुक् समासः✔
ग. कर्मधारय समास :
घ. उपरितनः न कोsपि
5. संख्या पूर्वः समासः कः?
क. मध्यम पुरुष
ख. उत्तम पुरुष
ग. द्वंद
घ. द्विगु✔
6. "हत्या" इत्यर्थस्य उपसर्गयुक्तपदमस्ति-
अ. पराहत:
ब. परामृष्ट:
स. परासनम्✔
द. परित्राणम्
7. "परा" उपसर्गयुक्तपदं नास्ति-
अ. परासनम्
ब. परामृष्ट:
स. पराग:
द. परिकोप:✔
8. " सम् " उपसर्गयुक्तपदं नास्ति-
अ. समय: , समवतार:
ब. समागम: , सामानम् ✔
स. समाचार: , समाचयनम्
द. समवतार: , समाज:
9. "तलाशी लेता है।" - अस्यार्थवान् उपसर्गयुक्तपदमस्ति -
अ. अनुसन्दधाति
ब. विचिनोति✔
स. सञ्चिनोति
द. अवचिनोति
10. आप: समुद्रम् अवगच्छति। अत्र " अवगच्छति " इत्यस्य अर्थम्-
अ. समीप जाना✔
ब. समझना
स. दूर जाना
द. जानना
11 वेणीसंहारस्य इति कथा स्रोतः अस्ति
क रामायण
ख महाभारत✔
ग वृहत्कथा
घ पद्मपुराण
ड कोsपि न
12 शुद्रक विरचितं मृच्छकटिकम् अस्ति-
क नाटकम्
ख प्रकरणम्✔
ग. महानाटकम्
घ. ईहामृगम्
13. लक्षणग्रंथ दृष्टया उदयनः कस्या श्रेण्या नायकः?
1 धीर
2. हटी
3 उद्दात
4 धीरोद्दात✔
14 भासस्य केषां रुपकाणां मूलाधारः रामायणम् अस्ति
1अविमारक
2 प्रतिमान
3. अभिषेक
4. ख एवं ग ✔
5. सर्वे
15 उपसर्ग रहिपदमस्ति -
1अन्वेषणात् 2आलोच्य 3निपातेन 4-पतितः✔
16 उपसर्ग युक्तपदमस्ति -
1-करोति
2-निरस्यति ✔
3-हसति
4-अस्ति
17 निर् उपसर्गस्य उदाहरणं अस्ति -
1-नीरजम्
2-निज
3-निस्सरति
4-निर्धनः✔
18 नीरोग: इत्यत्र उपसर्ग : अस्ति -
1 -नि
2-नि:
3-निस्
4-निर्✔
19 कस्मिन् पदे प्र उपसर्ग : नास्ति -
1-प्रयासः
2-प्रभवति
3-प्रयत्नः
4-प्रथमः✔
20 उप+ ईक्षा =
1-उपेक्षा ✔
2-अपेक्षा
3-अपीक्षा
4-उवेक्षा
21 'उपरि ' अर्थे प्रयुक्त उपसर्ग :-
1-अधि ✔
2-अव
3-निर्
4-आड़्
22 उद्+कण्ठा =
1उड़्कण्ठा
2उद्कण्ठा
3-उत्कण्ठा ✔
4-उग्कण्ठा
23 प्रहार : इत्यस्य अर्थः अस्ति -
1-प्रतिक्रिया
2- पराक्रम :
3-आक्रमणम् ✔
4-आक्रोशः
24 सम्यकप्रकारेण इति अर्थः कस्य उपसर्गस्य
1अनूपसर्गस्य
2-समुपसर्गस्य ✔
3-अवोपसर्गस्य
4-परोपसर्गस्य
25 पण्डित: कथा: ...............। (कृ)
1. उत्कुरुते
2. अवकुरुते
3. प्रकुरुते✔
4. उपकुर्वते