SANSKRIT

संस्कृत विषय QUIZ 08(Sanskrit Subject QUIZ 08)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 08(Sanskrit Subject QUIZ 08)

1. "अनुरूपम"पदस्य विग्रहः स्यात्-

क. रुपे योग्यम्।

ख. रुपाय योग्यम् ।

ग. रुपस्य योग्यम् । ✔

घ. रुपेभ्यः योग्यम्।


2. "सुखातीतः" में लौकिक विग्रह वाक्य तथा समास बताये।

क. सुखेन अतीतः, तृतीया तत्पुरूष ख. सुख मतीयो यः. बहुब्रीहि

ग. सुखमतीतः ,द्वितीया तत्पुरुष✔

घ. सुखायातीतः.चतुर्थी तत्पुरूष


3. बहुब्रीहि समासः कीदृशः?

क. अन्य पदार्थप्रधानः। ✔

ख सर्व पदार्थप्रधानः।

ग. पूर्वपदार्थप्रधानः। घ.उत्तरपदार्थप्रधानः।


4. "कण्ठकालेः" इत्यत्र कः समासः?

क. लुक्समासः।

ख. अलुक् समासः✔

ग. कर्मधारय समास :

घ. उपरितनः न कोsपि


5. संख्या पूर्वः समासः कः?

क. मध्यम पुरुष

ख. उत्तम पुरुष

ग. द्वंद

घ. द्विगु✔


6. "हत्या" इत्यर्थस्य उपसर्गयुक्तपदमस्ति-

अ. पराहत:

ब. परामृष्ट:

स. परासनम्✔

द. परित्राणम्


7. "परा" उपसर्गयुक्तपदं नास्ति-

अ. परासनम्

ब. परामृष्ट:

स. पराग:

द. परिकोप:✔


8. " सम् " उपसर्गयुक्तपदं नास्ति-

अ. समय: , समवतार:

ब. समागम: , सामानम् ✔

स. समाचार: , समाचयनम्

द. समवतार: , समाज:


9. "तलाशी लेता है।" - अस्यार्थवान् उपसर्गयुक्तपदमस्ति -

अ. अनुसन्दधाति

ब. विचिनोति✔

स. सञ्चिनोति

द. अवचिनोति


10. आप: समुद्रम् अवगच्छति। अत्र " अवगच्छति " इत्यस्य अर्थम्-

अ. समीप जाना✔

ब. समझना

स. दूर जाना

द. जानना


11 वेणीसंहारस्य इति कथा स्रोतः अस्ति

क रामायण

ख महाभारत✔

ग वृहत्कथा

घ पद्मपुराण

ड कोsपि न


12 शुद्रक विरचितं मृच्छकटिकम् अस्ति-

क नाटकम्

ख प्रकरणम्✔

ग. महानाटकम्

घ. ईहामृगम्


13. लक्षणग्रंथ दृष्टया उदयनः कस्या श्रेण्या नायकः?

1 धीर

2. हटी

3 उद्दात

4 धीरोद्दात✔


14 भासस्य केषां रुपकाणां मूलाधारः रामायणम् अस्ति

1अविमारक

2 प्रतिमान

3. अभिषेक

4. ख एवं ग ✔

5. सर्वे


15 उपसर्ग रहिपदमस्ति -


1अन्वेषणात् 2आलोच्य 3निपातेन 4-पतितः✔


16 उपसर्ग युक्तपदमस्ति -


1-करोति

2-निरस्यति ✔

3-हसति

4-अस्ति


17 निर् उपसर्गस्य उदाहरणं अस्ति -

1-नीरजम्

2-निज

3-निस्सरति

4-निर्धनः✔


18 नीरोग: इत्यत्र उपसर्ग : अस्ति -

1 -नि

2-नि:

3-निस्

4-निर्✔


19 कस्मिन् पदे प्र उपसर्ग : नास्ति -

1-प्रयासः

2-प्रभवति

3-प्रयत्नः

4-प्रथमः✔


20 उप+ ईक्षा =


1-उपेक्षा ✔

2-अपेक्षा

3-अपीक्षा

4-उवेक्षा


21 'उपरि ' अर्थे प्रयुक्त उपसर्ग :-

1-अधि ✔

2-अव

3-निर्

4-आड़्


22 उद्+कण्ठा =


1उड़्कण्ठा

2उद्कण्ठा

3-उत्कण्ठा ✔

4-उग्कण्ठा


23 प्रहार : इत्यस्य अर्थः अस्ति -

1-प्रतिक्रिया

2- पराक्रम :

3-आक्रमणम् ✔

4-आक्रोशः


24 सम्यकप्रकारेण इति अर्थः कस्य उपसर्गस्य


1अनूपसर्गस्य

2-समुपसर्गस्य ✔

3-अवोपसर्गस्य

4-परोपसर्गस्य


25 पण्डित: कथा: ...............। (कृ)

1. उत्कुरुते

2. अवकुरुते

3. प्रकुरुते✔

4. उपकुर्वते

Leave a Reply