Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 12(Sanskrit Subject QUIZ 12)
1 . "ष" वर्णस्य प्रयत्न: न भवति _
क. अघोष:
ख. महाप्राण
ग. नाद:
घ. ईषद् विवृतम्
नाद:✅
2 कस्य प्रयत्नस्य वर्णः "र" इति न भवति?
क. संवार
ख. नाद
ग . अल्प प्राण
घ. महाप्राण
महाप्राण✅
3 कस्य प्रयत्नस्य वर्णः "ट" इति भवति?
क संवारस्य
ख नादस्य
ग श्वास्य
घ घोषस्य
श्वास्य✅
4 कस्य प्रयत्नस्य वर्णः "इ" इति भवति?
क. उदात्तस्य
ख श्वास्य
ग अघोषस्य
घ महाप्राणस्य
उदात्तस्य✅
5. कस्य प्रयत्नस्य वर्णः "इ" इति न भवति?
क. उदात्तस्य
ख अनुदात्तस्य
ग विवृत्तस्य
घ संवारस्य
संवारस्य✅
6. कस्य प्रयत्नस्य वर्णः "ऋ" इति न भवति?
क विवारस्य
ख विवृत्तस्य
ग स्वरितस्य
घ उदात्तस्य
विवारस्य✅
7. कस्य प्रयत्नस्य वर्णः "लृ" इति भवति?
क. उदात्तस्य
ख. अल्पप्राणस्य
ग. महाप्राणस्य
घ. नादस्य
उदात्तस्य✅
8 . कस्य प्रयत्नस्य वर्णः "ङ" इति भवति?
क. अस्पृष्टस्य
ख. अल्पप्राणस्य
ग. महाप्राणस्य
घ. उदात्तस्य
अल्पप्राणस्य✅
9 कस्य प्रयत्नस्य वर्णः "ह" इति न भवति?
क. महाप्राणस्य
ख. ईषत्विवृत्तस्य
ग . संवारस्य
घ. अघोषस्य
अघोषस्य✅
10. कस्य प्रयत्नस्य वर्णः "ह" इति भवति
क. नादस्य
ख. अल्पप्राणस्य
ग. ईषत्स्पृष्टस्य
घ. अघोषस्य
नादस्य✅
11. स्वराणां प्रयत्न: भवति-
क. उदात्तः
ख. संवारः
ग. घोष
घ. महाप्राण
उदात्तः✅
12. स्वराणां प्रयत्न: न भवति -
क. उदात्तः
ख. स्वरितः
ग. विवृत्तम्
घ. ईषद विवृत्तस्य
ईषद विवृत्तस्य✅
13. उदात्तः इति प्रयत्न भवति -
क. स्वाराणाम्
ख. ऊष्माणाम्
ग. खर् वर्णानाम्
घ. हश् वर्णानाम्
स्वाराणाम्✅
14. स्पृष्ट प्रयत्ने कति वर्णाः भवन्ति _
क. 4
ख. 9
ग. 25
घ. 13
25✅
15 . संवार प्रयत्ने कति वर्णाः भवन्ति
क. 13
ख. 20
ग. 19
घ. 14
20✅
16 अल्पप्राणे प्रयत्ने कति वर्णाः भवन्ति
क. 13
ख. 20
ग. 19
घ. 14
19✅
17 महाप्राण प्रयत्ने कति वर्णाः भवन्ति
क. 13
ख. 20
ग. 19
घ. 14
14✅
18 कस्मिन प्रयत्ने नव वर्णाः भवन्ति _
क. विवृत्ते
ख. संवारे
ग. नादे
घ. अल्पप्राणे
विवृत्ते✅
19. कस्मिन प्रयत्ने त्रयोदशः वर्णाः न भवन्ति
क. विवार
ख. अल्पप्राण
ग. श्वास
घ. अघोष
अल्पप्राण✅
20. कस्मिन प्रयत्ने चतुर्दशः वर्णाः भवन्ति
क. अल्पप्राणे
ख. महाप्राणे
ग. संवारे
घ. घोषे
अल्पप्राण✅
20. कस्मिन प्रयत्ने चतुर्दशः वर्णाः भवन्ति
क. अल्पप्राणे
ख. महाप्राणे
ग. संवारे
घ. घोषे
महाप्राणे✅
21. कस्मिन प्रयत्ने विंशतिः वर्णाः न भवन्ति
क. संवारे
ख. श्वासे
ग. नादे
घ. घोषे
श्वासे✅
22. कस्मिन प्रयत्ने विंशतिः वर्णाः भवन्ति?
क. संवारे
ख. अल्पप्राणे
ग. महाप्राणे
घ. स्वरिते
संवारे✅
23. कस्मिन प्रयत्ने एकोनविंशतिः वर्णाः भवन्ति?
क. महाप्राणे
ख. अल्पप्राणे
ग. संवारे
घ. नादे
अल्पप्राणे✅
24. कस्मिन प्रयत्ने त्रयोदशः वर्णाः न भवन्ति
क. विवारे
ख. अल्पप्राणे
ग. संवारे
घ. महाप्राणे
✅विवारे
25 यत्न: कतिधा ?
1 त्रिधा 2 एकधा 3 द्विधा 4 पञ्चधा
द्विधा✅
26 आभ्यंतर प्रयत्न: भवति-
1 एकधा 2 पञ्चधा
3 षोढा 4 एकादशधा
पञ्चधा✅
27 बाह्य प्रयत्न: भवति
1 एकधा 2 पञ्चधा
3 षोढा 4 एकादशधा
एकादशधा✅