SANSKRIT

संस्कृत विषय QUIZ 12(Sanskrit Subject QUIZ 12)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 12(Sanskrit Subject QUIZ 12)

1 . "ष" वर्णस्य प्रयत्न: न भवति _

क. अघोष:

ख. महाप्राण

ग. नाद:

घ. ईषद् विवृतम्

नाद:✅


2 कस्य प्रयत्नस्य वर्णः "र" इति न भवति?

क. संवार

ख. नाद

ग . अल्प प्राण

घ. महाप्राण

महाप्राण✅


3 कस्य प्रयत्नस्य वर्णः "ट" इति भवति?

क संवारस्य

ख नादस्य

ग श्वास्य

घ घोषस्य

श्वास्य✅


4 कस्य प्रयत्नस्य वर्णः "इ" इति भवति?

क. उदात्तस्य

ख श्वास्य

ग अघोषस्य

घ महाप्राणस्य

उदात्तस्य✅


5. कस्य प्रयत्नस्य वर्णः "इ" इति न भवति?


क. उदात्तस्य

ख अनुदात्तस्य

ग विवृत्तस्य

घ संवारस्य

संवारस्य✅


6. कस्य प्रयत्नस्य वर्णः "ऋ" इति न भवति?

क विवारस्य

ख विवृत्तस्य

ग स्वरितस्य

घ उदात्तस्य

विवारस्य✅


7. कस्य प्रयत्नस्य वर्णः "लृ" इति भवति?

क. उदात्तस्य

ख. अल्पप्राणस्य

ग. महाप्राणस्य

घ. नादस्य

उदात्तस्य✅


8 . कस्य प्रयत्नस्य वर्णः "ङ" इति भवति?

क. अस्पृष्टस्य

ख. अल्पप्राणस्य

ग. महाप्राणस्य

घ. उदात्तस्य

अल्पप्राणस्य✅


9 कस्य प्रयत्नस्य वर्णः "ह" इति न भवति?

क. महाप्राणस्य

ख. ईषत्विवृत्तस्य

ग . संवारस्य

घ. अघोषस्य

अघोषस्य✅


10. कस्य प्रयत्नस्य वर्णः "ह" इति भवति

क. नादस्य

ख. अल्पप्राणस्य

ग. ईषत्स्पृष्टस्य

घ. अघोषस्य

नादस्य✅


11. स्वराणां प्रयत्न: भवति-

क. उदात्तः

ख. संवारः

ग. घोष

घ. महाप्राण

उदात्तः✅


12. स्वराणां प्रयत्न: न भवति -

क. उदात्तः

ख. स्वरितः

ग. विवृत्तम्

घ. ईषद विवृत्तस्य

ईषद विवृत्तस्य✅


13. उदात्तः इति प्रयत्न भवति -

क. स्वाराणाम्

ख. ऊष्माणाम्

ग. खर् वर्णानाम्

घ. हश् वर्णानाम्

स्वाराणाम्✅


14. स्पृष्ट प्रयत्ने कति वर्णाः भवन्ति _

क. 4

ख. 9

ग. 25

घ. 13

25✅


15 . संवार प्रयत्ने कति वर्णाः भवन्ति

क. 13

ख. 20

ग. 19

घ. 14

20✅


16 अल्पप्राणे प्रयत्ने कति वर्णाः भवन्ति

क. 13

ख. 20

ग. 19

घ. 14

19✅


17 महाप्राण प्रयत्ने कति वर्णाः भवन्ति

क. 13

ख. 20

ग. 19

घ. 14

14✅


18 कस्मिन प्रयत्ने नव वर्णाः भवन्ति _

क. विवृत्ते

ख. संवारे

ग. नादे

घ. अल्पप्राणे

विवृत्ते✅


19. कस्मिन प्रयत्ने त्रयोदशः वर्णाः न भवन्ति

क. विवार

ख. अल्पप्राण

ग. श्वास

घ. अघोष

अल्पप्राण✅


20. कस्मिन प्रयत्ने चतुर्दशः वर्णाः भवन्ति

क. अल्पप्राणे

ख. महाप्राणे

ग. संवारे

घ. घोषे

अल्पप्राण✅


20. कस्मिन प्रयत्ने चतुर्दशः वर्णाः भवन्ति

क. अल्पप्राणे

ख. महाप्राणे

ग. संवारे

घ. घोषे

महाप्राणे✅


21. कस्मिन प्रयत्ने विंशतिः वर्णाः न भवन्ति

क. संवारे

ख. श्वासे

ग. नादे

घ. घोषे

श्वासे✅


22. कस्मिन प्रयत्ने विंशतिः वर्णाः भवन्ति?

क. संवारे

ख. अल्पप्राणे

ग. महाप्राणे

घ. स्वरिते

संवारे✅


23. कस्मिन प्रयत्ने एकोनविंशतिः वर्णाः भवन्ति?

क. महाप्राणे

ख. अल्पप्राणे

ग. संवारे

घ. नादे

अल्पप्राणे✅


24. कस्मिन प्रयत्ने त्रयोदशः वर्णाः न भवन्ति

क. विवारे

ख. अल्पप्राणे

ग. संवारे

घ. महाप्राणे

✅विवारे


25 यत्न: कतिधा ?

1 त्रिधा 2 एकधा 3 द्विधा 4 पञ्चधा

द्विधा✅


26 आभ्यंतर प्रयत्न: भवति-

1 एकधा 2 पञ्चधा

3 षोढा 4 एकादशधा

पञ्चधा✅


27 बाह्य प्रयत्न: भवति

1 एकधा 2 पञ्चधा

3 षोढा 4 एकादशधा

एकादशधा✅

Leave a Reply