SANSKRIT

संस्कृत विषय QUIZ 15(Sanskrit Subject QUIZ 15)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 15(Sanskrit Subject QUIZ 15)

1. मातृ शब्दस्य सप्तमी एकवचनस्य रुपं वर्तते

क मात्रा

ख मातरि✔

ग मातुः

घ मातृभ्यः


2 हरि इति अस्ति

१तिङन्त:

२ णिजन्त:

३ अजन्त:

४ सुबन्त:✔


3 षष्ठी न स्यात् -

१अध:योगे

२ अग्रे योगे

३ आदौ योगे

४ समया योगे✔


4 अपाय: भवति

१सश्लेष:

२अश्लेष:

३विश्लेष:✔

४अनुश्लेष:


5 ईक्ष् धातो: लङ् लकरे प्रथम पुरुषैकवचने रूपं स्यात्

१ ऐक्ष्यते

२ऐक्षत✔

३ऐक्षत्

४अईक्षत्


6 भि+तव्यत् इति भवति

१ भेत्तवयत:

२ भेद्व्य:

३भेतव्य:✔

४भितव्य:


7 कृत्य प्रत्यय भवति

१ 2

२ 3

3 5

४ 7✔


8 शिष्य: इत्यत्र प्रत्यय: अस्ति

१ यत्

२ क्व्प्✔

३ण्यत्

४य:


9 सह+तृच् इति भवति

१ सोढा✔

२ सहिता

३सहेता

४ सहित्रि


10.हस्वाभाव कस्मिन् वर्णे भवति

क. ए✔

ख उ

ग लृ

घ इ


11.प्रतीयते विधिवत् इति-

(अ) प्रकृति (ब) प्रत्यय:✔

(स) धातु. (द) प्रातिपदिक


12 शानच् प्रत्यय: धातुभि: सह योजयत-

(अ) परस्मैपदी (ब)आत्मनेपदी✔

(स) उभयपदी. (द) त्रिभि:


13 गम् + अनीयर भवति-

(अ) गमनीय:✔ (ब) गच्छनीय:

(स) गानीय: (द) गन्तव्य:


14. जन + ण्वुल् भवति-

(अ) जानक: (ब) जनक:✔

(स) घनक: (द) जनन्


15. धञ् प्रत्ययान्त:शब्द भवति-

(अ) पुल्लिंग ✔ (ब) स्त्रीलिंग

(स) नपुसंकलिंग (द) त्रिषु


16 शात् सूत्रेण निष्पादितं पदम्

क निकृष्टः

ख वागीश

ग. सन्षष्ठः

घ. प्रश्नः✔


17 अहन्नित्यस्य पदान्ते स्यात्-

क अहम्

ख अहन्✔

ग. इति

घ च


18 प्रवर्ति विधातो भवति?

A वारणम्✔

B वरणम्

C गरणम्

D तरणम्


19 विराम इति योगे विभक्ति स्यात्

A तृतीया

B द्वितीया

C चतुर्थी

D पंचमी✔


20 ल्यप् लोपे सति कस्मिन् स्थाने पंचमी स्यात् ?

A अधिकरणे

B अपादाने✔

c उभयो

D कोअपि न


21 नियमपूर्वक विद्या स्वीकारे वक्ता किम् संज्ञम स्यात् ?

A अधिकरण

B अपादान✔

c उभयो

D सम्प्रदान


22 साधु: इति योगे विभक्ति स्यात् ?

A सप्तमी✔

B षष्टी

C पंचमी

D प्रथमा


23 "मानवंश" इति महाकाव्ये कति सर्गाः अस्ति -

क. 18

ख. 19✔

ग. 20

घ. 21


24 विचार विश्लेषण प्रश्न पूछे जाते है??

१गद्य मे✔

२पद्य में

३व्याकरण में

४अनुवाद में


25 काठिन्य निवारण नही होता है??

१व्याकरण पाठ योजना में✔

२अनुवाद पाठ योजना में

३गद्य पाठ योजना में

४पद्य पाठ योजना में

Leave a Reply