Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 18(Sanskrit Subject QUIZ 18)
1 अत् एङ् च किं संज्ञं स्यात् ?
1 वृद्धि
2 दीर्घ
3 गुण
4 टि
गुण✔
2 गुण संज्ञक वर्ण नास्ति-
1 ए
2 ओ
3 अर्
4 अ
अर्✔
3 वृद्धि युक्त वर्ण:नास्ति-
1 आर्
2 ऐ
3 औ
4 आ
आर्✔
4 विभाषा संज्ञा भवति-
1 निषेधस्य
2 विकल्पस्य
3 निषेधविकल्पयो:
4 आगम्स्य
निषेधविकल्पयो✔
5 विभाषा कति भवति-
1 2
2 3
3 4
4 5
3✔
6 आगम भवति-
1 मित्रवत् 2 शत्रुवत्
3 संतोश्वत् 4 धर्मवत्
मित्रवत्✔
7 आदेश: भवति-
1 मित्रवत् 2 शत्रुवत्
3 संतोश्वत् 4 धर्मवत्
शत्रुवत्✔
8 ऋ वर्णस्य कति भेदा: सन्ति?
1 12 2 20 3 32 4 18
18✔
9 लोप विधायक सूत्रं अस्ति-
1 अदर्शनं लोप: 2 लोप: शाकल्यस्य
3 तस्य लोप: 4रात्सस्य
तस्य लोप:✔
10 दीर्घतम: प्रत्याहार: अस्ति-
1 हल् 2 खर् 3 अल् 4 अक्
अल्✔
11 छन्दो वर्तते ।
1 वेदस्य मुखम्
2 वेदस्य पादौ✔
3 वेदस्य नेत्रे
4 वेदस्य घ्राणम
12 छन्द: कतिविधम भवति ?
1द्विविधम ✔
2 त्रिविधम
3 चतुर्विधम
4 पञ्चविधम
13छन्द:शास्त्रस्याधाचार्योअस्ति ?
1 केदारभट्ट
2 कालिदास
3 पिग्लाचार्य✔
4 जयदेव
14 गणा भवन्ति ?
1 पञ्च
2 त्रय
3 अष्ट ✔
4 सप्त
15प्रत्येकं छन्द्सि पादा भवन्ति ?
1 त्रय
2 चत्वार ✔
3 पञ्च
4 ष ट्
16 सर्वदा यति र्भवति?
1कुत्रापि
2 पादारम्भे
3 पादन्ते ✔
4 पादामध्ये
17रूद्रै: बोधो भवति?
1दश संख्याया
3 सप्त संख्याया
3 द्वादश संख्याया
4 एकादश संख्याय✔