SANSKRIT

संस्कृत विषय QUIZ 18(Sanskrit Subject QUIZ 18)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 18(Sanskrit Subject QUIZ 18)

1 अत् एङ् च किं संज्ञं स्यात् ?

1 वृद्धि


2 दीर्घ


3 गुण


4 टि


गुण✔


2 गुण संज्ञक वर्ण नास्ति-

1 ए


2 ओ


3 अर्


4 अ


अर्✔


3 वृद्धि युक्त वर्ण:नास्ति-

1 आर्


2 ऐ


3 औ


4 आ


आर्✔


4 विभाषा संज्ञा भवति-

1 निषेधस्य


2 विकल्पस्य

3 निषेधविकल्पयो:


4 आगम्स्य


निषेधविकल्पयो✔


5 विभाषा कति भवति-

1 2


2 3

3 4


4 5


3✔


6 आगम भवति-

1 मित्रवत् 2 शत्रुवत्

3 संतोश्वत् 4 धर्मवत्


मित्रवत्✔


7 आदेश: भवति-

1 मित्रवत् 2 शत्रुवत्

3 संतोश्वत् 4 धर्मवत्


शत्रुवत्✔


8 ऋ वर्णस्य कति भेदा: सन्ति?

1 12 2 20 3 32 4 18


18✔


9 लोप विधायक सूत्रं अस्ति-

1 अदर्शनं लोप: 2 लोप: शाकल्यस्य

3 तस्य लोप: 4रात्सस्य


तस्य लोप:✔


10 दीर्घतम: प्रत्याहार: अस्ति-

1 हल् 2 खर् 3 अल् 4 अक्


अल्✔


11 छन्दो वर्तते ।

1 वेदस्य मुखम्

2 वेदस्य पादौ✔

3 वेदस्य नेत्रे

4 वेदस्य घ्राणम


12 छन्द: कतिविधम भवति ?

1द्विविधम ✔

2 त्रिविधम

3 चतुर्विधम

4 पञ्चविधम


13छन्द:शास्त्रस्याधाचार्योअस्ति ?

1 केदारभट्ट

2 कालिदास

3 पिग्लाचार्य✔

4 जयदेव


14 गणा भवन्ति ?

1 पञ्च

2 त्रय

3 अष्ट ✔

4 सप्त


15प्रत्येकं छन्द्सि पादा भवन्ति ?

1 त्रय

2 चत्वार ✔

3 पञ्च

4 ष ट्


16 सर्वदा यति र्भवति?

1कुत्रापि

2 पादारम्भे

3 पादन्ते ✔

4 पादामध्ये


17रूद्रै: बोधो भवति?

1दश संख्याया

3 सप्त संख्याया

3 द्वादश संख्याया

4 एकादश संख्याय✔

Leave a Reply