SANSKRIT

संस्कृत विषय QUIZ 19(Sanskrit Subject QUIZ 19)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 19(Sanskrit Subject QUIZ 19)

प्रश्न 1- चुर धातु लोट् लकार मध्यम् पुरूष द्विवचन रूपं अस्ति ?

(1) चोरयताम्

(2) चोरयत्

(3) चोरयतम्✅

(4) चोरय


प्रश्न 2- भू धातोः लोट् लकारे उत्तम पुरुष बहुवचन रूप किम् ?

(1) भवानि

(2) भवामः

(3) भवावः

(4) भवाम ✅


प्रश्न 3- सिनेमाशतकम् , चायशतकम्, विश्वकथाशतकम् कस्य रचना सन्ति?

(1) अम्बिका दत्त

(2) भट्ट मथुरा नाथ शास्त्री

(3) पद्म शास्त्री ✅

(4) कलानाथ शास्त्री


प्रश्न 4- आत्मवेदना कथायाः रचियता कः ?

(1) पद्म शास्त्री

(2) प्रभाकर शास्त्री✅

(3) सूर्यनारायण शास्त्री

(4) कलानाथ शास्त्री


प्रश्न 5- उणादिसूत्र,धातुपाठ कस्य रचनास्ति?

(1) पाणिनि✅

(2) वररुचि

(3) रामचन्द्र

(4) नारायनभट्ट


प्रश्न 6- उदित वर्णा:सन्ति?

(1) कुचुटुपु✅

(2) य र ल व

(3) श ष स ह

(4) सर्वे


प्रश्न 7- कर्मयोगे, प्रयोजने विभक्ति भविष्यति ?

(1) द्वितीया

(2) सप्तमी✅

(3) पंचमी

(4) प्रथमा


प्रश्न 8-दण्डेन घट: इत्यत्र प्रयुक्तम् सूत्रम् अस्ति?

(1) इत्थंभूतलक्षणे

(2) हेतौ✅

(3) हेतुप्रयोगे

(4)सहयुक्तेSप्रधाने


प्रश्न 9- प्रादि तत्पुरुषस्य उदाहरणम् नास्ति?

(1) जलज:

(2) स्वर्णकार:

(3) सूत्रकार:

(4) सर्वे अस्ति✅


प्रश्न 10- गां ददाति इति?

(1) गोदम

(2) गाद:

(3) गोद:✅

(4) गाव:


प्रश्न 11- ---------------- देहांतर प्राप्ति धीरस्तत्र न मुहयति?

(1) यथा

(2) तथा✅

(3) यदा

(4) तदा


प्रश्न 12- ------शरीराणि विहाय जीर्णानि

(1) कथं

(2) यथा

(3) खलु

(4) तथा✅


प्रश्न 13- पुनारमते कः संधि विच्छेद भवति ?

(1) पुनार् + रमते

(2) पुन + अरमते

(3) पुनः + रमते

(4) पुनर् + रमते✅


प्रश्न 14- लीढः संधि विच्छेद किम् भवति ?

(1) लीढ्+ ढः

(2) लिढ्+ ढः✅

(3) लीढ्+ डः

(4) लिढ्+ डः


प्रश्न 15- अनुक्ते कर्तरि का विभक्ति भवति ?

(1) प्रथमा

(2) द्वितीया

(3) तृतीया✅

(4) चतुर्थी


प्रश्न 16 - उक्ते कर्मणि का विभक्तिः भवति?

(1) प्रथमा✅

(2) द्वितीया

(3) तृतीया

(4) चतुर्थी


प्रश्न 17 - छन्द:सूत्राणि विरचितानि-

(1) डिङ्गलमुनिना

(2) पिङ्गलमुनिना✅

(3) क्षेमेन्द्रेण

(4) गङ्गादासेन


प्रश्न 18- ' शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ' इत्यत्र छन्द:-

(1) शिखरिणी

(2) स्रग्धरा

(3) मन्दाक्रान्ता✅

(4) इंद्रवज्रा


प्रश्न 19- विराम इति योगे विभक्ति स्यात्

(1) तृतीया

(2) द्वितीया

(3) चतुर्थी

(4) पंचमी✅


प्रश्न 20- ल्यप् लोपे सति कस्मिन् स्थाने पंचमी स्यात् ?

(1)अधिकरणे

(2) अपादाने✅

(3) उभयो

(4)कोअपि न


प्रश्न 21- कस्मिन् यज्ञे बलिकर्म भवति।

(1) भूतयज्ञे✅

(2) पितृयज्ञे

(3) देवयज्ञे

(4) न्रयज्ञे


प्रश्न 22- अहन् + रात्रम् इत्यस्य सन्धिर्भवति

(1) अहः रात्रम्

(2) अहर्रात्रम्

(3) अहोरात्रम्✅

(4) अहर्रात्रम्


प्रश्न 23-- "ऊकाल" इत्स्य संज्ञा भवति

(1) ह्रस्व संज्ञा

(2) दीर्घ संज्ञा✅

(3) प्लुत संज्ञा

(4) उदात्त संज्ञा


प्रश्न 24 - ह्रस्वस्य कति भेदा:?

(1) त्रय :✅

(2) चत्वार :

(3) पञ्च

(4) अष्टौ


प्रश्न 25 -- ऋत् इति संज्ञा भवति

(1) अष्टदशानाम्

(2) द्वादशानाम्✅

(3) षण्णाम्

(4) विशंते

Leave a Reply