SANSKRIT

संस्कृत विषय QUIZ 23(Sanskrit topic QUIZ 23)

Comprehensive study materials and practice resources for संस्कृत विषय QUIZ 23(Sanskrit topic QUIZ 23)

1 कृ धातु शतृ प्रत्यय का रूप होगा

अ कुर्वन्ति

ब कुर्वती ✔

स करोती

द करवंती


2 अधोलिखित में से निष्ठांत रूप नहीं है

अ शुष्क:

ब पूत:

स पूर्ण:

द क्षाण:✔


3 उद् पूर्वक श्वि धातु से क्त प्रत्यय का रूप होगा

अ उच्छुत:

ब उच्छून:✔

स उच्छूण:

द सर्वे


4 क्तवतु प्रत्यय किस अर्थ में होता है

अ भाव

ब कर्म

स कर्ता ✔

द कर्ता और कर्म


5 ज्ञानम् अस्ति अस्मिन अर्थे रूपं भविष्यति

अ ज्ञानवती

ब ज्ञानमती

स ज्ञानवान् ✔

द ज्ञानमान


6 कृत्य प्रत्यय किस प्रत्यय से बना शब्द अव्यय नहीं होता

अ तुमुन

ब क्त ✔

स कत्वा

द ल्यप


7 अश्वपतेरपत्यं रूपं भविष्यति

अ अश्वपति:

ब अश्वप्त्य:

स आश्वपतम् ✔

द अश्वता:


8 यम् धातु कत्वा प्रत्ययस्य रूपं भविष्यति

अ यत्वा ✔

ब यम्त्वा

स उभयो

द कोSपि न


9 समानकर्तृकयो: पूर्व काले क:

अ ल्यप

ब कत्वा✔

स क्त

द मतुप्


10 अट् धातु स्त्रीलिंगे शतृ प्रत्ययान्त रूपं अस्ति

अ अतंति

ब अटन्ती✔

स अटन्ति

द सर्वे


11मृजेर्वद्धि:इति सूत्रेण निष्पन्न रूपं अस्ति

अ मार्ग्य: ✔

ब मर्ज़:

स मृज्य:

द सर्वे


12तीर्ण: इत्यत्र प्रकृति प्रत्यय अस्ति

अ त्री+क्त

ब तृ+क्त✔

स तृ+टच

द कोSपि न


13 पा रक्षणे कत्वा प्रत्ययान्त रुपम् भविष्यति

अ पित्वा

ब पात्वा✔

स पांत्वा

द पीत्वा


14 गूहनम् इत्यत्र प्रत्यय अस्ति

अ अन

ब अण

स ल्युट ✔

द तल


15भ्रम् धातु कत्वा प्रत्ययान्त रूपमस्ति

अ भ्रमित्वा

ब भ्रान्त्वा

स उभयो ✔

द भृमित्वा


16 पच् धातु निष्ठांत रूपं भविष्यति

अ पचितम्

ब पक्तम्

स पक्वम् ✔

द पचम्


17 दा धातो सत संज्ञक प्रत्यय अस्ति

अ शतृ

ब शानच्

स शतृ शानचौ ✔

द कानच्


18कृ धातु क्यप् प्रत्ययस्य रूपं अस्ति

अ कार्यम्

ब कृत्यम् ✔

स उभयो

द कृट्


19वस्+तव्यत इति भवति

अ वसितव्यम्

ब उषितव्यम्

स उष्टव्यम्

द वस्तव्यम्✔


20कृतसंज्ञा विधायकम् सूत्रं अस्ति

अ कर्तरि कृत

ब कृद्तिङ✔

स इद्यति

द कर्मण्य


21अतिशायने तमबिष्ठनौ इति सूत्रेण किम भवति

अ तरप्

ब तमप्✔

स उभयो

द कोSपि न


22 भावे इति सूत्रेण किम भवति

अ तल

ब घञ✔

स क्यप्

द ष्य्


23 लिख्+कत्वा इति भवति

अ लिखित्वा

ब लेखित्वा

स लिखत्वा

द अ,ब उभयो✔


24 तद् अस्य अस्ति, तद् अस्मिन अस्ति अर्थे प्रत्यय भवति

अ तरप्

ब मतुप्✔

स वतुप्

द तल्


25 दृश्+तृच् इति भवति

अ द्रष्टा ✔

ब दर्शिता

स दृष्टा

द अ, स उभयो

Leave a Reply