SANSKRIT

संस्कृत विसर्ग सन्धि

Comprehensive study materials and practice resources for संस्कृत विसर्ग सन्धि

1. हरिश्चन्द्र इत्यत्र सन्धिरस्ति

क. छत्व

ख. विसर्ग✅

ग. अच्

घ. शत्व


2. जनास्तिष्ठन्ति इत्यस्य सन्धिविच्छेदोsस्ति

क. जनास् + तिष्ठन्ति

ख. जना + तिष्ठन्ति

ग. जनाः + तिष्ठन्ति✅

घ. जनाश् + तिष्ठन्ति


3. चन्द्रः + शोभते इत्यत्र सन्धिरस्ति

क. चन्द्रस्शोभते

ख. चन्द्रःशोभते

ग. चन्द्रशोभते

घ. चन्द्रश्शोभते✅


4. मुनिः + शपति इत्यस्य सन्धिर्वतते

क. मुनिश्शपति

ख. मुनिःशपति

ग. उभयो✅

घ. कोsपि न


5. पितुः +इच्छा इत्यत्स्य सन्धिरस्ति

क. पित्विच्छा

ख. पितुइच्छा

ग. पितुरीच्छा

घ. पितुरिच्छा✅


6.धनुर्धरः इत्यस्य सन्धिविच्छेदोsस्ति

क. धनुर् + धरः

ख. धनु :+ धरः✅

ग. धनूः + धर:

घ. धनु + धर


7. बालकः + वदति इत्यस्य सन्धिरस्ति

क. बालक वदति

ख. बालकः वदति

ग. बालको वदति✅

घ. सर्वे


8. रामोsच् र्यः इत्यत्र सन्धि नास्ति

क. विसर्ग

ख. गुण

ग. पूर्वरुप

घ. पररुप✅


9. देवाः + इह इत्यस्य सन्धिरस्ति

क. देवायिह

ख. देवाइह

ग. उभयो✅

घ. कोsपि न


10. देवाः + यान्ति इत्यस्य सन्धिरस्ति

क. देवार्यान्ति

ख. देवास्यान्ति

ग. देवाष्यान्ति

घ. देवायान्ति✅


11.अहर्गण इत्यस्य सन्धिविच्छेदोsस्ति

क. अहः + गणः

ख. अहर् + गणः

ग. अहस् + गणः

घ. अहन् + गणः✅


12. अहन् + रात्रम् इत्यस्य सन्धिर्भवति

क. अहः रात्रम्

ख. अहर्रात्रम्

ग. अहोरात्रम्✅

घ. अहर्रात्रम्


13. प्रातर् + राजते इत्यस्य सन्धिरस्ति

क. प्रातःराजते

ख. प्रातरजिते

ग. प्रातस् राजते

घ. प्राताराजते✅


14.अन्ताराज्यम् इत्यस्य सन्धिविच्छेदोsस्ति

क. अन्ता + राज्यम्

ख. अन्तर् + राज्यम्✅

ग. अन्ता राज्य + अम्

घ. सर्वे


15.हरिर्+ रम्य् इत्यस्य सन्धिरस्ति

क. हरीराम्य

ख. हरिरम्य

ग. हरीरम्य✅

घ. हरिरिम्य


16. गुरुर् + रुष्टः इत्यस्य संधिरस्ति

क. गुरुरुर्ष्टः

ख. गुरुः रुष्टः

ग. गुरूरुष्टः✅

घ. गुरुःरुष्टः


17. रेफस्य लोपो भवति

क द्वि रेफे परे*

ख. सुपि परे

ग. रेफे परे✅

घ. हशि परे

Leave a Reply