SANSKRIT

संस्कृतम् कारकप्रकरणम्

Comprehensive study materials and practice resources for संस्कृतम् कारकप्रकरणम्

्रश्न =1 *अधिशीङ्स्था धातु*सुत्रप्रयोग कस्मिन् विभक्ते?

(अ) द्वितीया✅

(ब) तृतीया

(स) चतुर्थी

(द) पंचमी


प्रश्न =2 *प्रकृतादिभ्य उपसंख्यानम्* सुत्र कस्मिन् विभक्ते प्रयुक्तते?

(अ) द्वितीया

(ब) तृतीया✅

(स) चतुर्थी

(द) पंचमी


प्रश्न = *हेतुवाचि* शब्दे का विभक्ति?

(अ) तृतीया✅

(ब) चतुर्थी

(स) पंचमी

(द) षष्ठी


हेतौ सुत्र से


प्रश्न =4 *अभिनि* उपसर्गद्वयपुर्वक का विभक्ति?

(अ) द्वितीया✅

(ब) तृतीया

(स) चतुर्थी

(द) षष्ठी


प्रश्न =5 कर्मवाच्ये भाववाच्यस्य वा अनुक्तकर्तरि का विभक्ति?

(अ) द्वितीया

(ब) तृतीया✅

(स) पंचमी

(द) सप्तमी


प्रश्न =6 *प्रभृति ऋते बहिः* च शब्दानाम् योगे का विभक्ति?

(अ) चतुर्थी

(ब) पंचमी✅

(स) षष्ठी

(द) सप्तमी


प्रश्न =7 *तरप्, ईयसुन्* च प्रत्यय योगे का विभक्ति?

(अ) द्वितीया

(ब) तृतीया

(स) चतुर्थी

(द) पंचमी✅


प्रश्न =8 *यस्मिन् स्नेह क्रियते* तस्मिन् का विभक्ति?

(अ) चतुर्थी

(ब) पंचमी

(स) षष्ठी

(द) सप्तमी✅


स्निह् धातु योगे सप्तमी


प्रश्न =9 *श्रद्घा, विश्वासः* च योगे का विभक्ति?

(अ) द्वितीया

(ब) पंचमी

(स) षष्ठी

(द) सप्तमी✅


प्रश्न =10 *ध्रुवम्पाये अपादानम्* सुत्रस्य उदा. अस्ति?

(अ) छात्र शिक्षकात् पठति

(ब) महेशः पापात् जुगुप्सते

(स) वृक्षात् पत्रम् पतति✅

(द) नृपः दुष्टात् रक्षति


प्रश्न =11 प्रकृति आदि क्रिया विशेषणशब्देषु का विभक्ति?

(अ) द्वितीया

(ब) तृतीया✅

(स) चतुर्थी

(द) षष्ठी


प्रश्न =12 *रुच्यर्थानाम् प्रियमाणः* सुत्रेण का विभक्ति?

(अ) द्वितीया

(ब) तृतीया

(स) चतुर्थी✅

(द) पंचमी


रुचि होने पर चतुर्थी का प्रयोग


प्रश्न =13 *कालिदासः श्रैष्ठ अस्ति* रुपम् कस्मिन् सुत्रेण निष्पद्यते?

(अ) षष्ठी शेषे

(ब) यतश्च निर्धारणम्✅

(स) तुल्यार्थेर्रतुलोपमाभ्याम्

(द) पंचमी विभक्ते


बहुत में से एक के निर्धारण पर इस सुत्र का प्रयोग


प्रश्न =14 *नमः स्वस्ति स्वाहा च* योगे का विभक्ति?

(अ) चतुर्थी✅

(ब) पंचमी

(स) षष्ठी

(द) सप्तमी


प्रश्न =15 पंचमी विभक्ते सुत्रस्य उदा. अस्ति?

(अ) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी✅

(ब) रामेण विना

(स) ग्रामात् प्रथक्

Leave a Reply