SANSKRIT

सन्धि परीक्षण

Comprehensive study materials and practice resources for सन्धि परीक्षण

1. उत्+श्रंख्ला इत्यस्य सन्धिर्भवति-

क. उच्श्रृंख्ला़

ख. उच्छृंखला

ग. उभयो✔

घ. कोsपि न


2. उच्छ्वासः इत्यस्य संधिविच्छेदः-

क. उच्+छवासः

ख. उत्+छवासः

ग. उत्+ श्वास:✔

घ. उद्+ श्वासः


3. मृच्छकटिकम् इत्यत्र सन्धिरस्ति-

क. छत्व

ख. श्चुत्व

ग. उभौ✔

घ. कोsपि न


4. "याञ्चा" इत्यस्य सन्धि विच्छेदोsस्ति

क. यात् + ञा

ख. याच् + ञा

ग. याच् + ना✔

घ. यात् + ना


5. शरच्चन्द्रः इत्यस्य सन्धि विच्छेद वर्तते

क. शरश् + चन्द्रः

ख. शरत् + चन्द्रः✔

ग. शरच् + चन्द्रः

घ. शरस् + चन्द्रः


6. पतञ्जलिः इत्यस्य सन्धि विच्छेदोsस्ति-

क. श्चुत्व

ख. पूर्वस्य

ग. पररुप✔

घ. जशत्व


7. शात् परस्य त वर्गस्य किं न स्यात्-

क. ष्टुत्वम्

ख. श्चुत्वम्✔

ग. जश्त्वम्

घ. चत्वर्म


8. प्रश्न इत्यस्य सन्धि विच्छेद वर्तते-

क. प्र + नः

ख. प्रश् + ञः

ग. प्रश् + नः✔

घ. प्रस् + ञः


9. "त" वर्गस्य षकारे परे किं न स्यात्-

क. श्चुत्वम्

ख. ष्टुत्वम्✔

ग. चत्वर्म

घ. जश्त्वम्


10. पदान्तात् "ट" वर्गात् परस्याsनामः स्तो क्ं न स्यात् ?

क. श्चुत्व

ख. जश्तवम्

ग. चत्वर्म

घ. ष्टुत्वम्✔


11. षण्णाम् इत्यस्य सन्धि विच्छेदोsस्ति-

क. षड् + णाम्

ख. षड् + नाम्✔

ग. षण् + णाम्

घ. षण् + नाम्


12. सन् + षष्ठः इत्यस्य सन्धिर्भवति-

क. सञ्षष्ठः

ख. सण्षष्ठः

ग. षन्षष्ठः

घ. सन्षष्ठः✔


13. 'त' वर्गस्य लकारे परे कः आदेशः

क. पूर्वसवर्ण

ख. परसवर्ण✔

ग. ड॒मुडागम

घ. तुगागम


14. त्वत्+लीला इत्यस्य सन्धिर्भवति-

क. त्वतलीला

ख. त्वल्लीला✔

ग. त्वंलीला

घ. त्वलीला


15. उत् + हारः इत्यस्य सन्धिरस्ति

क. उद्धारः

ख. उद्हारः

ग. उभयो:✔

घ. कोsपि न


16. वाग्धीनः इत्यस्य सन्धि विच्छेदोsस्ति-

क. वाग् + धीनः

ख. वाक् + धीनः

ग. वाक् + हीनः✔

घ. वा + ग्धीनः


17. महत् + हास्यम् इत्यस्य सन्धिरस्ति

क. महास्यम्

ख. महत्हास्यस्य

ग. महत्ताहास्यम्

घ. महध्दास्यम्✔


18. प्राग्घसित्वा इत्यस्य सन्धि विच्छेदोsस्ति-

क. प्राक् + घसित्वा

ख. प्राक् + हसित्वा✔

ग. प्राग् + घसित्वा

घ. सर्वे


19. झयः परस्य हस्य वा स्यात्

क. परसवर्णः

ख. पूर्वसवर्णः✔

ग. धुडागमः

घ. तुगागमः


20. सम्पद्धर्षः इत्यत्र सन्धिरस्ति

क. परसवर्णः

ख. पूर्वसवर्णः✔

ग. जश्वः

घ. चतर्वः


21. षडाननः इत्यस्य सन्धिरस्ति

क. ष्टुत्व

ख. जश्त्व✔

ग. चतर्वः

घ. धुडागमः


22. दुग्धम् सन्धि विच्छेदोsस्ति-

क. दुह् + धम्

ख. दुक् + धम्

ग. दुघ् + धम्✔

घ. दुग् + धम्


23. जश्त्वसन्धेरुदाहरणमस्ति

क. समित्सु

ख. णिजन्तः✔

ग. सत्कारः

घ. उच्चारणम्


24 मान्तस्य पदस्य हल् परे भवति-

१ अनुनासिक:

२ अनुसार:✔

३ पूर्वसवर्ण

४ परसवर्ण


25 पयांसि इत्यत्र संधिरस्ति-

१ अनुनासिक:

२ अनुसार:✔

३ पूर्वसवर्ण

४ परसवर्ण

Leave a Reply