Sandhi Prakaran Important Questions

Sandhi Prakaran Important Questions


संधि प्रकरण


प्रश्न-1 कस्मिन विकल्पे सुसंधिकार्यम् नाभवत ?
अ मृद्+मयी=मृन्मयी ✔
ब मन:+चिकित्सा=मानश्चिकिस्ता
स गुरु+ऋणम्=गुर्वृणम्
द मन:+राम:= मनोरम:

प्रश्न-2 न पदांताटटोरनाम् सूत्रस्य उदाहरणमस्ति ?
अ षड+नगर्य:
ब सन्+षष्ठ:
स षट+ते✔
द दुष्+त:

प्रश्न-3 प्र+ऊढ:=प्रौढ़:,प्र+ऊढवान= ?
अ प्रौढ़वान
ब प्रोढवान✔
स उभय
द कोsपि न

प्रश्न-4 गव्यम् केन सुत्रेण इति रुपं सिद्धम् ?
अ एचोSयवायाव:
ब अध्वपरिमाणे च
स वांतो यि प्रत्यये✔
द इंद्रे च

प्रश्न-5 उद्+स्थानम् अत्र सन्धि: वर्तते ?
अ शचुत्व
ब परसवर्ण
स पूर्वसवर्ण✔
द जशत्व

प्रश्न-6 पररूप संधे:उदाहरणम् नास्ति ?
अ सीमन्त:
ब मनीषा
स उपोषति
द प्रार्च्छति✔

प्रश्न-7 संधे दृष्टया असमुहित शब्द: अस्ति ?
अ रामयणम्✔
ब गायिका
स भावुक:
द चयनम्

प्रश्न-8 द्राक्षासव: पदस्य शुद्ध विच्छेद: अस्ति ?
अ द्राक्ष+असव:
ब द्राक्ष+आसव:
स द्राक्षा+असव:
द द्राक्षा+आसव:✔

प्रश्न-9 गो+अग्रम् अत्र संधिकार्यार्थ विधियमान सूत्रं अस्ति ?
अ वांतो यि प्रत्यये
ब अध्वपरिमाणे च
स अवङस्फोटायनस्य✔
द इंद्रे च

प्रश्न-10- पित्रंश:पदे सन्धि:अस्ति ?
अ यण✔
ब अयादि
स गुण
द वृद्धि

प्रश्न-11 शम्भू:+राजते.....?
अ शंभुराजते
ब शम्भू राजते✔
स शम्भू:राजते
द शम्भू: राजते

प्रश्न-12 कस्मिन विकल्पे शश्छोsटि सूत्रं न प्रयुक्तम ?
अ तद्+श्लोकम्✔
ब सत्+शासनम्
स उद्+श्वसनम्
द उद्+श्रृंखलम्

प्रश्न-13 माम्+एव=मामेव अत्र अस्ति ?
अ हल सन्धि:
ब स्वर संधि
स संयोग:✔
द स्वादि सन्धि

प्रश्न-14 विसर्जनीयस्य स:कदा भवति ?
अ शरी परे
ब झरी परे
स खरि परे✔
द हशि परे

प्रश्न-15 स्व+ईर:...?
अ स्वेर:
ब स्वैर: ✔
स स्विर:
द स्वीर:

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website