Comprehensive study materials and practice resources for संस्कृत उच्चारण स्थान प्रश्नोत्तरी
1. “अ” वर्णस्य उच्चारण स्थानं किम्?
१. कण्ठ✅
२. तालु
३. मूर्धा
४. दन्तः
2. “आ” वर्णस्य उच्चारण स्थानं किम्?
१. तालु
२. कण्ठ✅
३. मूर्धा
४. दन्तः
3. “क” वर्णस्य उच्चारण स्थानं किम्?
१.तालु
२. मूर्धा
३ कण्ठ✅
४. दन्त
4. “ख” वर्णस्य उच्चारण स्थानं किम्?
१.कण्ठ✅
२.तालु
३. मूर्धा
४. दन्तः
5 "ग " वर्णस्य उच्चारण स्थानं किम्?
१. तालु
२. कण्ठ✅
३. मूर्धा
४. दन्तः
6. "घ" वर्णस्य उच्चारण स्थानं किम्?
१. तालु
२. कण्ठ✅
३. मूर्धा
४. दन्तः
7. "ङ्" वर्णस्य उच्चारण स्थानं किम्?
१. कण्ठ✅
२. तालु
३. कण्ठ तालु
४. कण्ठ नासिका
8. "ह" वर्णस्य उच्चारण स्थानं किम्?
१. तालु
२. कण्ठ✅
३. मूर्धा
४. दन्तः
9. विसर्गस्योच्चारण स्थानं किम्?
१. दन्तः
२. ओष्ठ
३ तालु
४. कण्ठ✅
10. कस्य वर्णस्य उच्चारणस्थानं कण्ठ अस्ति?
१. ट
२ज
३घ✅
४. स
11.कस्य वर्णस्य उच्चारणस्थानं तालु विद्यते?
१. श✅
२. ष
३. स
४. ह
12. कस्य वर्णस्य उच्चारणस्थानं मूर्धा विद्यते?
१. य
२. व
३. र✅
४. ल
13. कस्य वर्णस्य उच्चारणस्थानं दन्तः विद्यते?
१. य
२. व
३. र
४. ल✅
14. कस्य वर्णस्य उच्चारणस्थानं ओष्ठ विद्यते?
१. फ✅
२. ग
३. लृ
४. छ
15. कस्य वर्णस्य उच्चारणस्थानं नासिक अस्ति?
१. ट
२ च
३ न✅
४ र
16. कस्य वर्णस्य उच्चारणस्थानं नासिका नास्ति?
१ ण
२ म
३ क्✅
४. ञ
17. कस्य वर्णस्य उच्चारणस्थानं कण्ठः नास्ति?
१. आ
२. ह
३. ग
४ ब✅
18. कस्य वर्णस्य उच्चारणस्थानं तालु नास्ति?
१. ई
२. य
३. त ✅
४. ञ
19. कस्य वर्णस्य उच्चारणस्थानं मूर्धानास्ति?
१. ऋ
२. ङ✅
३. ड
४. ष
20. कस्य वर्णस्य उच्चारणस्थानं तालु नास्ति?
१. लृ✅
२. ई
३. ज
४. च
21. कस्य वर्णस्य उच्चारणस्थानं औष्ठौ नास्ति?
१. उ
२. प
३. ब
४. क✅
22. "व" वर्णस्य उच्चारणस्थानं किमस्ति?
१. दन्त नासिका
२. दन्त मूर्धा
३. दन्त तालु
४. दन्त ओष्ठ✅
23. अनुस्वारस्य उच्चारणस्थानं किमस्ति?
१. जिह्वा मूल
२. नासिका✅
३. मूर्धा
४. तालु
24. "ऋ" वर्णस्य उच्चारणस्थानं किमस्ति?
१. कण्ठः
२. मूर्धा✅
३. दन्ताः
४. औष्ठौ
25. "क" वर्गस्य उच्चारणस्थानं किमस्ति?
१. तालु
२. कण्ठः✅
३. औष्ठौ
४. दन्ताः
26. "च" वर्गस्य उच्चारणस्थानं किमस्ति?
१. तालु✅
२. कण्ठः
३. औष्ठौ
४. दन्ता
27. "ट" वर्गस्य उच्चारणस्थानं किमस्ति?
१. मूर्धा✅
२. कण्ठः
३. औष्ठौ
४. दन्ताः
28. "त" वर्गस्य उच्चारणस्थानं किमस्ति?
१. तालु
२. मूर्धा✅
३. औष्ठौ
४. दन्ताः
29. "प" वर्गस्य उच्चारणस्थानं किमस्ति?
१. तालु
२. कण्ठः
३. औष्ठौ✅
४. दन्ताः
30. कयो वर्णयोः उच्चारण स्थाने कण्ठ तालुस्तः?
१. ए ओ
२. ए ई
३. ए ऐ✅
४. ओ औ
31. "औ" इति वर्णस्योच्चारणस्थानं किमस्ति?
१. कण्ठ तालु
२. दन्त ओष्ठ
३कण्ठ नासिका
४कण्ठ ओष्ठ✅
32. कस्य वर्णस्योच्चारणस्थानं दन्तोष्ठं वर्तते?
१. ब
२. व✅
३. ल
४. स