संस्कृत विषय QUIZ 07(Sanskrit Subject QUIZ 07)

संस्कृत विषय QUIZ 07


(Sanskrit Subject QUIZ 07)


1 तत्पुरुष:भवति?
अ द्विधा   ✔
ब त्रिधा
स चतुर्धा
द पंचधा

2 गाढान्धकार: इत्यस्य विग्रहोSस्ति
अ गाढं च तत अंधकार:
ब  गाढस्य अंधकार:
स गाढ़श्च असौ अंधकार:✔
द गाढ़े अंधकार:

3 अतिथि: इत्यस्य समासोंSस्ति
अ-न बहुव्रीहि
ब नञ् तत्पुरुष✔
स उत्तरपद तत्पुरुष
द  गतितत्पुरुष

4 शौण्डादिभि: सह समास: भवति
अ द्वितीया तत्पुरुष
ब तृतीया तत्पुरुष
स चतुर्थी तत्पुरुष
द। सप्तमी तत्पुरुष✔

5 पीतोदका इत्यस्य विग्रहोSस्ति
अ पीत: उदक: यस्य स:
ब पीतं उदक: यया सा✔
स पीतं उदकं यस्या सा
द पीत: उदक: येन स:

6 नैक: इत्ययत्र समासोSस्ति
अ अव्ययीभाव
ब बहुव्रीहि
स केवल समास  ✔
द द्वंद्व

7 विशेषण विशेषययुक्त: भवति
अ द्विगु
ब कर्मधारय✔
स बहुव्रीहि
द अव्ययीभाव

8 समाहार: द्विगु: भवति
अ एकवचने  ✔
ब द्विवचने
स  उभयो
द बहुवचने

9 परास्परान्वितयो: सुबन्तयो:भवति
अ संहिता
ब समास:✔
स  विग्रह:
द कारक:

10 वृत्यार्थवबोधकम् वाक्यम् भवति
अ पदच्छेद:
ब आक्षेपः
स संश्लेष:
द विग्रह:✔

11 मनसाकृतम् इत्यत्र समास: क:
अ उपपद तत्पुरुष
ब बहुव्रीहि
स अलुक तत्पुरुष✔
द तृतीया तत्पुरुष

12 'पञ्चगाव: धनं यस्य स:'समस्तविग्रह भविष्यति
अ पञ्च गो धनम
ब पञ्च गावी धन:
स पञ्चगवधन:✔
द कोSपि न

13 सज्जन: इति पड़े क: समास:
अ अव्ययीभाव
ब तत्पुरुष
स कर्मधारय।     ✔
द बहुव्रीहि

14 मासेन अवर: इत्यत्र समस्तपद मस्ति
अ मासोवर
ब मासेण अवर:
स मासावर:  ✔
द एते सर्वे

15 दद्योधनम् इत्यत्र के:समासोंSस्ति
अ द्वितीय तत्पुरुष
ब  तृतीया तत्पुरुष✔
स  चतुर्थी तत्पुरुष
द  षष्ठी तत्पुरुष

16 समासशब्दस्य शाब्दिकोSर्थोSस्ति
अ संक्षिप्तिकारणं✔
ब  विस्तृतकरणं
स अर्थग्रहण
द एते सर्वे

17 यूकाश्च लिक्षाश्च समस्तविग्रहोSस्ति
अ युकश्च् लिक्षश्च
ब यूकालिक्षम्✔
स यूक्लिक्षम
द युकालिक्षम्

18 सादिपदातम् इत्ययत्र के: समास:
अ एकशेष द्वंद्व
ब इतरेतरयोग द्वंद्व
स समाहार द्वंद्व ✔
द तत्पुरुष

19स्तोकाद् मुक्त: समस्त विग्रहं भविष्यति
अ स्तोकाद् मुक्त:
ब स्तोंकान्मुक्त:
स उभयो     ✔
द स्तोक मुक्त:

20-समासे प्रातिपदिकसंज्ञा केन सूत्रेण भवति?
अ प्राक्कडारात समास:
ब विभक्तिस्च
स अर्थवदधातुरप्रत्यय:
द् कृततद्धित समासाश्च✔

21 अविद्यमान: अर्थ यस्य तत् इत्यस्य समासोSस्ति
अ अनर्थक:
ब अनर्थ:✔
स अनर्थम्।
द अनर्थकम्

22 जाया च पतिश्च इत्यस्य समासोSस्ति
अ जम्पती
ब जायापती
स  दम्पत्ती
द सर्वे✔

23द्वादश: इत्यत्र क: समास:
अ द्विगु।
ब कर्मधारय
स  द्वंद्व     ✔
द अव्ययीभाव

24 परार्थाभिधानं भवति
अ सूक्ति:
ब वार्तिक:
स वृति:    ✔
द शक्ति:

25 पञ्चवृत्तिषु नास्ति
अ कृदन्त
ब संहिता✔
ब तद्धित
द एकशेष

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website