भारतीय संस्कृति संस्कृत साहित्य प्रश्नोत्तरी

1. संस्कारा भवन्ति

2 शिशोः जन्नान्तरम् प्रथमो संस्कारो भवति

3. केशान्त संस्कारस्यपरं नाम वर्तते

4.कस्मिन् संस्कारे भार्यायाः दक्षिणे नासिकारंध्रेन्ध ग्रोध शंड्कारसेचनं भवति

5. कन्या जनने कः संस्कारः न भवति

6. विषम वर्षेषु कः संस्कार भवति

7. उपनयन संस्कारस्या परं नाम वर्तते

8. कस्मिने उपनयन संस्कारे एकादशे वर्षे भवति

9.निष्क्रमण संस्कारे पिता शिशुं नीत्वा प्रथमवारं दर्शन कारयति

10. केन संस्कारेण शिशोः रोगभ्यः रक्षा भवति

11.समापवर्तेन संस्कारे उपदेशो भवति

12. कस्मिन् संस्कारे वटुः दण्डग्रहणं ब्रह्मसूत्रधारणाञ्च करोति

13.गुणान्तराधान भवति

14.पितृऋणपूरतये संस्कार भवति

15.समापवर्तन संस्कारे कति वर्षाणिपर्यन्तम् गुरुकुले ब्रह्मचर्यपूर्वकं बालकाः  वेदाध्ययनांतं

16.कस्मिन् संस्कारे पिता शिशोः "जिह्वापरिओsम" इति लिखति

17. गृहस्थाश्रमे प्रवेशाय कः संस्कार विधीयते

18 विवाहस्य प्रकार: नास्ति

19 कस्मिन् विवाहे गोद्वयमादाय कन्या प्रदीयते 

20 कस्मिन् विवाहे धनमादय कन्यां प्रदीयते 

21 परस्परानुरागेण क: विवाह : भवति!

22 युद्धे कन्याया अपहरणात् क: विवाह : भवति ।

23 कस्मिन् विवाहे सुप्तावस्थायां छलेन कन्याया अपहरणं क्रियते!

24 कस्मिन् विवाहे "सहधर्म चरताम्"  इत्युक्त्वा कन्या प्रदीयते।

25 कस्मिन् यज्ञे बलिकर्म भवति।

26 कस्य यज्ञस्यापरं नाम बलिवैश्वदेवयज्ञ : अस्ति।

27 कस्मिन् यज्ञे पिन्डप्रदानाम् तर्पणविधानं च भवति।

28 कस्मिन् यज्ञे  होमक्रिया भवति।

29 अग्निहोत्रम कस्य यज्ञस्य नामान्तरं वर्तते।

30 कस्मिन् यज्ञे  स्वाध्याय:  भवति।

31 वेदाध्ययनाध्यापनं कस्मिन् यज्ञे   भवति।

32 कस्यापरं नाम अतिथियज्ञ: वर्तते।


हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website