संज्ञा प्रकरण

संज्ञा प्रकरण


प्रश्न=1- पुनर्वसु कस्य अपर नामस्ति ?
अ) कात्यायनस्य✔
ब) वरदराजस्य
स) पाणीने:
द) नागेशस्य

प्रश्न=2- दा, धा इत्यस्य भवति ?
अ) घसंज्ञा
ब) घुसंज्ञा✔
स) भसंज्ञा
द) टी संज्ञा

प्रश्न=3- सिद्धान्तकोमुदी अनुसारम् कति आभ्यन्तर पर्यत्न ?
अ) 3
ब) 5
स) 4✔
द) 6

प्रश्न=4- कति यम वर्णा:
अ) द्वयो
ब) त्रय:
स) चत्वारः✔
द) एक:

प्रश्न=5- उणादिसूत्र,धातुपाठ कस्य रचनास्ति ?
अ) पाणिनि✔
ब) वररुचि
स) रामचन्द्र
द) नारायनभट्ट

प्रश्न=6- उदित वर्णा:सन्ति ?
अ) कुचुटुपु✔
ब) य र ल व
स) श ष स ह
द) सर्वे

प्रश्न=7- क्ष वर्णे सयोंजन अस्ति ?
अ) क्+स्
ब) क्+ष्✔
स) ख+ष्
द) क्+श्

प्रश्न=8- लोपसंज्ञा विधायक सूत्रम् अस्ति ?
अ) तस्य लोप:
ब) अदर्शनम् लोप:✔
स) हलन्त्यं
द) सर्वे

प्रश्न=9- ए इत्यस्य कस्य अभावा द्वादश भेदा: भवति ?
अ) ह्रस्व✔
ब) दीर्घ
स) उभयो
द) प्लुत

प्रश्न=10- वकारस्य उच्चारण स्थानम् अस्ति ?
अ) कठोष्ट
ब) ओष्ठ
स) दंतोष्ठ✔
द) कंठतालु

प्रश्न=11- स्वराणाम् बाह्य प्रयत्न अस्तिं ?
अ) नाद
ब) सँवार
स) उदात्त✔
द) घोष

प्रश्न=12- धातुवृति कस्य रचना अस्ति ?
अ) कौन्द्भट्ट
ब) विज्ञानभिक्षु
स) माध्वाचार्य✔
द) नागेशभट्ट

प्रश्न=13- प्रौढ़ मनोरमा कस्य टिका अस्ति ?
अ) वासुदेव दीक्षित
ब) भट्टोजिदीक्षित✔
स) नागेशभट्ट
द) कोsपि न

प्रश्न=14- ऋत इत्यस्य कति भेदा: ?
अ) 12✔
ब) 6
स) 30
द) 18

प्रश्न=15- अत इत्यस्य कति भेदा: ?
अ) 12
ब) 6✔
स) 18
द) 2

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website