संस्कृतम् कारकप्रकरणम्

प्रश्न =1 *अधिशीङ्स्था धातु*सुत्रप्रयोग कस्मिन् विभक्ते?
(अ) द्वितीया✅
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी

प्रश्न =2 *प्रकृतादिभ्य उपसंख्यानम्* सुत्र कस्मिन् विभक्ते प्रयुक्तते?
(अ) द्वितीया
(ब) तृतीया✅
(स) चतुर्थी
(द) पंचमी

प्रश्न = *हेतुवाचि* शब्दे का विभक्ति?
(अ) तृतीया✅
(ब) चतुर्थी
(स) पंचमी
(द) षष्ठी

हेतौ सुत्र से

प्रश्न =4 *अभिनि* उपसर्गद्वयपुर्वक का विभक्ति?
(अ) द्वितीया✅
(ब) तृतीया
(स) चतुर्थी
(द) षष्ठी

प्रश्न =5 कर्मवाच्ये भाववाच्यस्य वा अनुक्तकर्तरि का विभक्ति?
(अ) द्वितीया
(ब) तृतीया✅
(स) पंचमी
(द) सप्तमी

प्रश्न =6 *प्रभृति ऋते बहिः* च शब्दानाम् योगे का विभक्ति?
(अ) चतुर्थी
(ब) पंचमी✅
(स) षष्ठी
(द) सप्तमी

प्रश्न =7 *तरप्, ईयसुन्* च प्रत्यय योगे का विभक्ति?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी✅

प्रश्न =8 *यस्मिन् स्नेह क्रियते* तस्मिन् का विभक्ति?
(अ) चतुर्थी
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी✅

स्निह् धातु योगे सप्तमी

प्रश्न =9 *श्रद्घा, विश्वासः* च योगे का विभक्ति?
(अ) द्वितीया
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी✅

प्रश्न =10 *ध्रुवम्पाये अपादानम्* सुत्रस्य उदा. अस्ति?
(अ) छात्र शिक्षकात् पठति
(ब) महेशः पापात् जुगुप्सते
(स) वृक्षात् पत्रम् पतति✅
(द) नृपः दुष्टात् रक्षति

प्रश्न =11 प्रकृति आदि क्रिया विशेषणशब्देषु का विभक्ति?
(अ) द्वितीया
(ब) तृतीया✅
(स) चतुर्थी
(द) षष्ठी

प्रश्न =12 *रुच्यर्थानाम् प्रियमाणः* सुत्रेण का विभक्ति?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी✅
(द) पंचमी

रुचि होने पर चतुर्थी का प्रयोग

प्रश्न =13 *कालिदासः श्रैष्ठ अस्ति* रुपम् कस्मिन् सुत्रेण निष्पद्यते?
(अ) षष्ठी शेषे
(ब) यतश्च निर्धारणम्✅
(स)  तुल्यार्थेर्रतुलोपमाभ्याम्
(द)  पंचमी विभक्ते

बहुत में से एक के निर्धारण पर इस सुत्र का प्रयोग

प्रश्न =14 *नमः स्वस्ति स्वाहा च* योगे का विभक्ति?
(अ) चतुर्थी✅
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी

प्रश्न =15 *पंचमी विभक्ते* सुत्रस्य उदा. अस्ति?
(अ) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी✅
(ब) रामेण विना
(स) ग्रामात् प्रथक्

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website