संस्कृत छन्द से संबंधित MCQ Test

1. आर्या छन्दसि द्वितीये पादे मात्रा: भवन्ति-
 

2. अस्मिन् छन्दसि षष्ठ: वर्ण: सदैव गुरु: भवति-

3. इन्द्रवज्रा छन्दसि प्रतिपादं वर्णा: भवन्ति-

4. इन्द्रवज्रोपेन्द्रवज्रयो: मिश्रणे छन्द: भवति-

5. मालिनीछन्दस: लक्षणे भोगिपदेन सङ्ख्यां सूच्यते-

7. स्रग्धरा छन्दस: लक्षणे ' मुनि: ' इति पदेन सूच्यते-

6. शार्दूलविक्रीडितछन्दस: लक्षणे सूर्यपदं वाचकं वर्तते-

8. पादान्ते पादमध्ये वा अल्पविराम: भवति-

9. संयोगे परे ह्रस्व-स्वर भवति-

10. छन्दस्सु गणा: सन्ति-

11. शिखरिणी छन्दस: लक्षणे  रसपदेन सूच्यते-

12. ' न विवृतो मदनो न च संवृत:' इत्यत्र छन्द: -

13. 'त्वमेव माता च पिता त्वमेव' इत्यत्र छन्द: -

14. 'अर्थो हि कन्या परकीय एव' इत्यत्र छन्द: -

15. " सूर्याश्वैर्यदि........" इति लक्षणे अश्वपदं वाचकं वर्तते-

16.  आदिगुरु: गण: भवति-

17. छन्द:सूत्राणि विरचितानि-

19. ' शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ' इत्यत्र छन्द:-

18. एकादश वर्णा: न सन्ति अस्मिन् छन्दसि-
 

20. असत्यमेलनं चुनुत-
 



0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website