संस्कृत- धातु रूप प्रकरण

प्रश्न 1-  चुर धातु लोट् लकार मध्यम् पुरूष द्विवचन रूपं अस्ति ?
(1)   चोरयताम्
(2)   चोरयत्
(3)   चोरयतम्✔
(4)  चोरय

प्रश्न 2-  भू धातोः लोट् लकारे उत्तम पुरुष बहुवचन रूप किम् ?
(1) भवानि
(2) भवामः
(3)  भवावः
(4)  भवाम   ✔

प्रश्न 3- हस् धातोः लड़् लकारे प्रथम पुरुष बहुवचन  किम्
(1)  अहसत्
(2)  अहसन्ति
(3)  अहसः
(4)  अहसन्✔

प्रश्न 4- त्यज् धातु विधिलिड़् लकारे प्रथम पुरुष  एकवचन किम्
(1)  त्यजेयु
(2) त्यजेत् ✔
(3)  त्यजतु
(4)  त्यजति

प्रश्न 5-  लिख् धातु लृट् लकारे मध्यमपुरुषैकवचनम् किम्
(1) लिखत
(2) लिखिष्यति
(3)  लेखष्यसि
(4)  लेखिष्यसि✔

प्रश्न 6-  हन् धातु लोट् लकारे मध्यमपुरुषैकवचनम् किम्  भवति?
(1)   हनसि
(2)  हत
(3)  जहि✔
(4)  हतः

प्रश्न 7- जन् धातु लड़्  लकारे मध्यमपुरुषैकवचनम् किम्  अस्ति?
(1) जाये
(2)  जायै
(3)  अजाये
(4)  अजायेः✔

प्रश्न 8- दा धातु लट् लकारे प्रथमपुरुष बहुवचनम् किम्
(1) ददति✔
(2) ददन्ति
(3) ददान्ति
(4) ददाति

प्रश्न 9- कृ धातु लोट् लकारे उत्तमपुरुष द्विवचनम् किम्
(1) कुरु
(2)  कुरुताम्
(3) करवाम
(4) करवाव✔

प्रश्न 10- प्रछ् धातु लृट् लकारे मध्यमपुरुष एकवचनम् किम्
(1)  प्रक्ष्यति
(2)   प्रक्ष्यसि✔
(3)  प्रच्छष्यसि
(4)  प्रच्छति
प्रश्न 11-  इष् धातु लृट् लकारे मध्यमपुरुष बहुवचनम्  किम् भवति?
(1)   इषिष्याथः
(2)   एषिष्यथ✔
(3)   इषिष्यथ
(4)   एषिष्यथः

प्रश्न 12- नृत्   धातु लड़्  लकारे मध्यमपुरुष बहुवचनम्  किम् भवति?
(1) अनृत्यत्
(2) अनृत्यात
(3)  अनृत्यत✔
(4)  अनृत्यतः

प्रश्न 13-  हन्याः इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?
(1) विधिलिड़् मध्यम पुरूष एकवचन ✔
(2) लोट् लकार मध्यम पुरूष बहुवचन
(3) लट् लकार उत्तम पुरुष एकवचन
(4) लड़् लकार प्रथम पुरुष  द्विवचनम्

प्रश्न 14-  शक्नुयाम् इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?
(1) लृट् लकारे मध्यमपुरुष
(2) विधिलिड़् लकारे उत्तमपुरुष ✔
(3)  लोट् लकार मध्यम पुरूष
(4) लट् लकार मध्यम पुरूष

प्रश्न 15- जय
इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?
(1) विधिलिड़् मध्यम पुरूष बहुवचन
(2) लोट् लकार मध्यम पुरूष एकवचन ✔
(3) लोट् लकार अन्य पुरुष एकवचन
(4) लृट् लकारे उत्तम पुरुष द्विवचनम्

प्रश्न 16- अशक्नवम्
इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?
(1)  लोट् लकार मध्यम पुरूष द्विवचन
(2) लड़् लकार उत्तम  पुरूष बहुवचन
(3) लड़् लकार मध्यम पुरूष द्विवचन
(4) लड़् लकार उत्तम पुरुष एकवचन ✔

प्रश्न 17- दृश् धातु लट् लकारे उत्तमपुरुष द्विवचनम् किम् भवति?
(1) द्रक्ष्यावः
(2) दृश्यावः
(3) पश्याव
(4) पश्यावः✔

प्रश्न 18- इष् धातु लड़् लकारे मध्यमपुरुषैकवचनम् किम् भवति?
(1) ऐच्छः✔
(2) इच्छः
(3) ऐच्छ
(4) इच्छ

प्रश्न 19- हन् धातु लट् लकारे प्रथमपुरुषैकवचनम् किम् भवति?
(1) हति
(2) हन्ति✔
(3) घ्नति
(4) घ्नन्ति

प्रश्न 20- लभ् धातु लृट् लकारे उतपुरुष द्विवचनम् किम् भवति?
(1) लभिष्यावः
(2) लप्स्यावहे✔
(3) लप्स्यावहै
(4) लभिस्यावहे

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website