संस्कृत महाकाव्य विधा पर आधारित प्रश्नोत्तरी

Q.1 भारवे:गोत्रस्य नाम किम् ?

Q.2 एडम्सब्रिज इत्यस्य रामायणे केन नाम्ना प्रसिद्धमासीत् ?

Q.3 सर्वस्य लोके नियतो विनाश:?

Q.4 रामायणअनसारं कवय:भवन्ति ?

Q.5 अजविलाप: रघुवंशस्य कस्मिन सर्गे समुपलभ्यते ?

Q.6 "शरीरमाद्य खलु धर्म साधनम्" इदं वाक्यं कुत्रास्ति ?

Q.7  दमयंती राजकुमारी आसीत् ?

Q.8 उदयनाचार्य:कीदृशो नैयायिक: ?

Q.9 दमयन्त्या:पितुर्नाम किम् ?

Q.10 मल्लिनाथस्य घण्टपथ टिका ?

Q.11 श्रीहर्ष:कस्य मंत्रस्य जपं अकरोत् ?

Q.12 "रामायणचम्पू" क्षय रचनास्ति ?

Q.13 महाभारतस्य अंतिम दिन कौरवाणाम् सेनापति आसीत् ?

Q.14 "रम्या रामायणी कथा"इति उक्ति क:अकथयत्?

Q.15 "यदिहास्ती तदन्यत्र यन्नेहास्ति न तत् क्वचित" उक्ति कुत्रास्ति?



0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website