संस्कृत विसर्ग सन्धि

1. हरिश्चन्द्र इत्यत्र सन्धिरस्ति
क. छत्व
ख. विसर्ग✅
ग. अच्
घ. शत्व

2. जनास्तिष्ठन्ति इत्यस्य सन्धिविच्छेदोsस्ति
क. जनास् + तिष्ठन्ति
ख. जना + तिष्ठन्ति
ग. जनाः + तिष्ठन्ति✅
घ. जनाश् + तिष्ठन्ति

3. चन्द्रः + शोभते इत्यत्र सन्धिरस्ति
क. चन्द्रस्शोभते
ख. चन्द्रःशोभते
ग. चन्द्रशोभते
घ. चन्द्रश्शोभते✅

4. मुनिः + शपति इत्यस्य सन्धिर्वतते
क. मुनिश्शपति
ख. मुनिःशपति
ग. उभयो✅
घ. कोsपि न

5.  पितुः +इच्छा इत्यत्स्य सन्धिरस्ति
क. पित्विच्छा
ख. पितुइच्छा
ग. पितुरीच्छा
घ. पितुरिच्छा✅

6.धनुर्धरः इत्यस्य सन्धिविच्छेदोsस्ति
क. धनुर् + धरः
ख. धनु :+ धरः✅
ग.  धनूः + धर:
घ. धनु + धर

7. बालकः + वदति इत्यस्य सन्धिरस्ति
क. बालक वदति
ख. बालकः वदति
ग. बालको वदति✅
घ. सर्वे

8. रामोsच् र्यः इत्यत्र सन्धि नास्ति
क. विसर्ग
ख. गुण
ग. पूर्वरुप
घ. पररुप✅

9. देवाः + इह इत्यस्य सन्धिरस्ति
क. देवायिह
ख. देवाइह
ग.  उभयो✅
घ. कोsपि न

10. देवाः + यान्ति इत्यस्य सन्धिरस्ति
क. देवार्यान्ति
ख. देवास्यान्ति
ग.  देवाष्यान्ति
घ.   देवायान्ति✅

11.अहर्गण इत्यस्य सन्धिविच्छेदोsस्ति
क. अहः + गणः
ख. अहर् + गणः
ग.  अहस् + गणः
घ. अहन् + गणः✅

12. अहन् + रात्रम् इत्यस्य सन्धिर्भवति
क. अहः रात्रम्
ख. अहर्रात्रम्
ग. अहोरात्रम्✅
घ. अहर्रात्रम्

13. प्रातर् + राजते इत्यस्य सन्धिरस्ति
क. प्रातःराजते
ख. प्रातरजिते
ग. प्रातस् राजते
घ. प्राताराजते✅

14.अन्ताराज्यम् इत्यस्य सन्धिविच्छेदोsस्ति
क. अन्ता + राज्यम्
ख. अन्तर् + राज्यम्✅
ग. अन्ता राज्य + अम्
घ. सर्वे

15.हरिर्+ रम्य् इत्यस्य सन्धिरस्ति
क. हरीराम्य
ख. हरिरम्य
ग. हरीरम्य✅
घ. हरिरिम्य

16. गुरुर् + रुष्टः इत्यस्य संधिरस्ति
क. गुरुरुर्ष्टः
ख. गुरुः रुष्टः
ग. गुरूरुष्टः✅
घ. गुरुःरुष्टः

17. रेफस्य लोपो भवति
क द्वि रेफे परे*
ख. सुपि परे
ग.  रेफे परे✅
घ.  हशि परे

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website