संस्कृत वैदिक साहित्य संबंधित प्रश्नोत्तरी

प्रश्न-1 चतुर्दश यज्ञानां वर्णन कुत्र समुपलभ्यते ?

प्रश्न-2 यज्ञवेदिकाया: विधियानाम् वर्णनम् कुत्रास्ति ?

प्रश्न-3 चांद्रव्याकरणस्य रचयिता क: ?

प्रश्न-4 सामवेदानुसार कति ताना

प्रश्न-5 ऋग्वेदानुसार प्रमुख द्युस्थानीय देवतास्ति ?

प्रश्न-6 वेदान्त इत्यस्य तात्पर्य:अस्ति?

प्रश्न-7 मुक्तिकोपनिषदानुसार उपनिषदानाम् सँख्यास्ति ?

प्रश्न-8 प्रस्थानत्रये सम्मिलीतं नास्ति ?

प्रश्न-9 स्वर्गपुत्र:इति नाम्न:क:प्रसिद्व: ?

प्रश्न-10 सूर्याया:भर्त्ता क: ?

प्रश्न-11 'माधवीया धातुवृति"ग्रंथस्य रचयिता क: ?

प्रश्न--12 विंटरनित्जमहोदयानुसारेण वेदानां रचना कदा अभवत् ?

प्रश्न-13 यम यमी संवाद ऋग्वेदस्य ......?

प्रश्न-14 मन्त्रद्रष्टार:..क: ?

प्रश्न-15 सत्यनारायण व्रत कथा कुत्र वर्णितं अस्ति ?

प्रश्न-16 कस्मिन वेदे गायत्री छंदस्य सर्वाधिक प्रयोगोSभवत् ?

प्रश्न-17 सामवेदस्य प्रथम भाष्यकार: क: ?

प्रश्न-18 काठक, कपिष्ठल इत्यादय: कस्य वेदस्य शाखामस्ति ?

प्रश्न-19 सोमदेवाय स्तुति ऋग्वेदस्य कस्मिन मण्डले वर्तते ?

प्रश्न-20 वेदानां सामूहिक देवतास्ति ?

प्रश्न-21 अथर्ववेदस्य मन्त्रा:कति भागे विभाजितमस्ति ?

प्रश्न-22 पुष्य सूक्त प्रातिशाख्य कस्मिन वेदे समुपलभ्यते ?

प्रश्न-23 सामवेदानुसारेण कति ग्रामा: ?

प्रश्न-24 अथर्ववेदस्य उपनाम नास्ति ?

प्रश्न-25 य: ग्रंथा :वेदानां व्याख्या क्रियते तँ कथ्यते ?

प्रश्न-26 बृहदारण्यकोपनिषदे आत्मन: कति अवस्थाया:वर्णनमस्ति ?

प्रश्न-27 कठोपनिषदे कति मंत्रा: सन्ति ?

प्रश्न-28 यदक्षरपरिमाणं त:........?

प्रश्न-29 प्रमुख: ज्योतिषाचार्य: अस्ति ?

प्रश्न-30 सिद्धांतशिरोमणि ग्रंथस्य लेखक: क: ?

प्रश्न-31 अधोलिखितेषु उपवेद: नास्ति ?


Specially thanks to Quiz Author - भूपेंद्र गौतम

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website