संस्कृत शिक्षण विधियां संबंधित प्रश्नोत्तरी 1

Free Sanskrit Pedagogy Online Test Quiz for CTET, REET, UPTET, MPTET, HTET, School Lecture

1. संस्कृतभाषायां कथितादेशानुसारेण कार्य-सम्पादनेन विकासो भवति -

2. " बलाघात: " इति कदा प्रयुक्तो दृश्यते -

3. लेखनकौशलस्य वृद्धिर्भवति -

4. पठनकौशलस्य उद्देश्यमस्ति -

5. मुख्यत: भाषाशिक्षणस्य सम्बन्ध: केन सह अस्ति -

6. भाषाया: कौशलानि सन्ति -

7. मुख्यरूपेण संस्कृतभाषा शिक्षणस्योद्देश्यमस्ति-

8. दृष्टलेखनविधे: प्रयोग: क्रियते -

9. लेखनकौशलस्य विधिरस्ति -

9. लेखनकौशलस्य विधिरस्ति -

10. अक्षर - शब्दस्वरूपस्य ज्ञानमस्मिन् कौशले -

11. "कथाविधि:" अस्य कौशलस्य विधिरस्ति -

12. पठनकौशलस्य श्रेष्ठविधिरस्ति -

13. भाषाकौशलस्य क्रमश: चरणानि -

14. ध्वनिविज्ञानस्य सम्बन्धिते कौशले के -

15. " प्राथमिकलक्षित: अधिगमविशेष: " कौशलं किम् -

16. " स्वजन: श्वजनो मा भूत् " कस्मिन् कौशलप्रसङ्गे कथितम् -

17. भाषणकौशलहेतु आवश्यकं नास्ति -

18. भाषाया: कौशलं नास्ति -

19. अभिव्यक्तिर्लिखिता, अस्य कौशलस्य उद्देश्यम् -

20. श्रेष्ठपाठकस्य गुणेषु एतन्नास्ति -

21. श्रवणभाषणकौशलञ्च विकास: भवतीह -


हमारे द्वारा प्रतिदिन आयोजित की जाने वाली निःशुल्क परीक्षा में भाग लेने के लिए 9015746713 पर व्हाट्सएप संदेश भेजकर हमारे ग्रुप से जुड़ें – धन्यवाद

आपको परीक्षण कैसा लगा Comments के माध्यम से अवश्य बताएं।


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website