संस्कृत साहित्य के महत्वपूर्ण प्रश्न

प्रश्न=1 कालिदास (Kalidas) कृत रूपकानां संख्या ?

प्रश्न=2 महावीरचरितं” अत्र महावीर कस्य कृते अस्ति ?

प्रश्न=3 ब्राह्मण नायकोस्ति ?

प्रश्न=4 भवभूते: प्रकरणं अस्ति ?

प्रश्न=5…….कविनां निकषं वदन्ति ?

प्रश्न=6 उत्तररामचरितस्य पञ्चम् अंकस्य नामस्ति ?

प्रश्न=7 उतररामचारिते चंद्रकेतो: सारथि अस्ति ?

प्रश्न=8 दुःखं न्यासस्य रक्षणम् संबंधितों अस्ति ?

प्रश्न=9 मृच्छकटिके बौद्धभुक्षुकस्य नामासीत ?

प्रश्न=10 वीररस प्रधान रचना अस्ति ? 

प्रश्न=11 वरदा नदी वर्णीतं अस्ति ?

प्रश्न=12 छन्दक कस्य पात्रम् अस्ति ?

प्रश्न=13 कुमारसंभवस्य कस्मिन सर्गे हिमालय वर्णम् अस्ति ?

प्रश्न=14 वाल्मीकि रामायणे कस्य छंदस्य प्रधानता अस्ति ?

प्रश्न=15 सुग्रीवस्य भार्या आसित ? 

प्रश्न=16 नास्ति पुत्रसम:प्रिय: कस्मिन् महाकाव्ये पंक्तीयं ?

प्रश्न=17 डिमें अंका भवन्ति

प्रश्न=18 मुद्राराक्षसस्य नायक: क: ?

प्रश्न=19 तावद् भा भारवेर्भाती यावनमाघस्य नोदय: कस्य उक्ति

प्रश्न=20 वीरदत कस्य पिता आसीत ?

प्रश्न=21 रामायणे सर्वाधिक श्लोक अस्मिन् काण्डे अस्ति ?

प्रश्न=22 “समय एव करोति बलाबलं”पंक्ति अस्ति ?

प्रश्न=23 भव्यं रक्षति भवितव्यता कस्य रूपकस्य पंक्ति अस्ति

प्रश्न=24 भवभूते आश्रयदाता क: ?

प्रश्न=25 शिवराजविजये शिव इत्यस्य तात्पर्य ?


Specially thanks to Quiz Author - भूपेंद्र गौतम

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website