संस्कृत साहित्य वेद व वेदांग संबंधित प्रश्नोत्तरी

Q.1 सूर्य आत्मा जगतस्तस्थुषश्च कस्मिन् वेदे उपलभ्यते ?

Q.2 सामवेदानुसारम् कति स्वरा: ?

Q.3 स्वरेषु नास्ति ?

Q.4 अश्वमेध यज्ञ तथा पुरुषमेध यज्ञस्य वर्णनम् कुत्रास्ति ?

Q.5 अष्टांग हृदय कस्य रचनास्ति ?

Q.6 मुण्डकोपनिषदे वेदांगस्य अपरनाम?

Q.7 पंचमहायज्ञानां वर्णं अस्ति ?

Q.8 वेदांगज्योतिष कस्य रचनास्ति ?

Q.9 प्रश्नोपनिषद कति प्रश्नेषु आधिरत अस्ति?

Q.10 सद् धातो: अर्थम् नास्ति ?

Q.11 सायणस्य रचनास्ति ?

Q.12 प्राचीनतम शिक्षा ग्रन्थ: ?

Q.13 स्वर्गलोके न भयँ किंचन्नास्ति ?

Q.14 हिरण्यमयेन पात्रेण.....अपिहितं मुखम् ?

Q.15 आत्माया:कति अवस्था: ?


प्रश्नोत्तरी लेखक - भूपेंद्र गौतम 

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website