​ सन्धि प्रकरण QUIZ 02

प्रश्न 1-संहिता संज्ञा अनित्या भवति
(1) एकपदे
(2)धातु उपसर्गे
(3)समासे
(4) वाक्ये मध्य✔

प्रश्न2-"उत्+श्रेय:"इत्यस्मिन् सन्धि  पदम् किम्?
(1) उत्श्रेय:
(2) उच्श्रेय:
(3) उच्छ्रेय:
*(4)*2 3 च द्वयो✔

प्रश्न 3-"यदीच्छा" इत्यस्मिन्  पदे सन्धि  विच्छेद किम्?
(1) यदि+इच्छा✔
(2) यद्+इच्छा
(3) यदि+ईच्छा
(4)  1 2 च द्वयो

प्रश्न 4-"वटवृक्षः" पदे सन्धि विच्छेद किम् भवति?
(1) वटो + वृक्षः
(2) वट + वृक्षः
(3)वटो + ऋक्षः✔
(4) वट + ऋक्षः

प्रश्न 5-"इ इन्द्र:" पदे इकारस्य तात्पर्य: अस्ति?
(1) वितर्क:
(2) विस्मयम्✔
(3) संकेत:
(4) उल्लेख:

प्रश्न 6-अधोलिखितेषु भिन्नं पदं अस्ति-
(1) तल्लीन:
(2)  उल्लेख:
(3)  विद्वाल्ँलिखति
(4)  सूल्लेख:✔

प्रश्न 7-अधोलिखितेषु भिन्नं पदं अस्ति-
(1)  विच्छेद:
(2)  लक्ष्मीच्छाया✔
(3)  अनुच्छेद:
(4)  स्वच्छाया

प्रश्न 8-"शिवो वन्द्य:" पदे संधि अस्ति-
(1) हल् संधि
(2)  स्वादिसन्धि ✔
(3)  विसर्ग संधि
(4)  अच् संधि

प्रश्न 9- "नदी+छाया = नदीच्छाया / नदीछाया" अत्र किम् सूत्रम्  भवति?
(1) यरोSनुनासिकेSनुनासिको वा
(2)  प्रत्यये भाषायां नित्यम्
(3)  पदान्ता वा ✔
(4)  आदेशप्रत्ययोः

प्रश्न 10- णकारस्य बाह्य यत्न: अस्ति-
(1)  महाप्राण:
(2)  अघोष:
(3)  विवार:
(4)  संवारः✔

प्रश्न=11-लभ्+स्यते संधिरस्ती?
अ)ष्टुत्व
ब)चर्त्व✔
स)जशत्व
द)पुर्वस्वर्ण

प्रश्न=12-हरिस्त्रायते संधीरस्ति?
अ)विसर्ग✔
ब)श्चुत्व
स)स्वर
द)हल

प्रश्न 13- पुनारमते कः संधि विच्छेद भवति
(1)पुनार् + रमते
(2)पुन +  अरमते
(3) पुनः + रमते
(4) पुनर् + रमते✔

प्रश्न 14- लीढः संधि विच्छेद किम् भवति
(1)  लीढ्+ ढः
(2)लिढ्+ ढः✔
(3)लीढ्+ डः
(4)लिढ्+ डः

प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति y
(1)  घस्ल + आदेशः
(2)  घस्ला + आदेशः
(3) घस्लृ + आदेशः✔
(4) घस्लात्+ ईशः

प्रश्न 16- नास्त्युधमः संधि  विच्छेद किम् भवति?
(1) नास् + त्युधमः
(2) न +आस् +ऊतधमः
(3) न+ अस्ति + ऊधमः
(4) न+ अस्ति + उधमः✔

प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति?
(1)  बाभृ +व्यम्
(2) बाभ्रो + व्यम्
(3) बाभ्रो + वयम
(4) बाभ्रो + यम्✔

1 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website