कारक प्रकरण 02

कारक प्रकरण 02(Karak Prakaran)


प्रश्न -1कारकाणि षट् भवन्ति तर्हि विभक्ति कतिधा भवति?
(A) पञ्च
(B) षट्
(C) सप्त
(D) अष्टौ


(C) सप्त✔
प्रश्न -2 "कर्तृकर्मणो:कृति" सूत्रस्य उदाहरणं अस्ति?
(A) सूर्यस्य गति:
(B) राज्ञ:पुरुष:
(C) क्षेत्रस्य ईश:
(D) वृक्षस्य पत्रम्

(A) सूर्यस्य गति:✔
प्रश्न -3कर्तृवाच्यस्य कर्तरि विभक्ति भवति?
(A) प्रथमा
(B) द्वितीया
(C) तृतीया
(D) षष्ठी

(A) प्रथमा✔
प्रश्न -4 कर्मवाच्यस्य कर्तरि विभक्ति भवति?
(A) प्रथमा
(B) द्वितीया
(C) तृतीया
(D) षष्ठी

(C) तृतीया ✔
प्रश्न -5 अधोलिखितेषु शुद्धवाक्यं अस्ति?
(A) ग्रामस्य उभयत:वृक्षा:सन्ति
(B) वनेन निकषा जलम्
(C) अध्यधि लोकं हरि:
(D) मुनि: पर्वते उपवसति

(C) अध्यधि लोकं हरि:✔
प्रश्न -6 अधोलिखितेषु शुद्धवाक्यं अस्ति?
(A) हरि:बैकुण्ठे शेते
(B) हरि:बैकुण्ठे अध्यास्ते
(C) शिव:पर्यंके अधिशेते
(D) प्रताप: ग्रामे अधितिष्ठति

(A) हरि:बैकुण्ठे शेते✔
प्रश्न -7 "भुव: प्रभव:" सूत्रेण संज्ञा भवति?
(A) अपादान
(B) सम्प्रदान
(C) अधिकरण
(D)करण

(A) अपादान✔
प्रश्न -8 उपपदद्वितीयाया: उदाहरणं अस्ति-
(A) हरिं भजति
(B) बलिं याचते वसुधाम्
(C) देवान् नमस्करोति
(D)ग्राम समया वनम्

(D)ग्राम समया वनम् ✔
प्रश्न -9 "जनिकर्तु:प्रकृति:" सूत्रस्य उदाहरणं अस्ति?
(A) हिमवतो गंगा प्रभवति
(ब) चौराद् बिभेति
(स)ब्रह्मण:प्रजा: प्रजायन्ते
(द) वृक्षात् पत्राणि पतन्ति

(स)ब्रह्मण:प्रजा: प्रजायन्ते✔
प्रश्न -10" तिलेषु तैलम् अस्ति "वाक्ये आधार अस्ति?
(A) औपश्लेषिक
(B) वैषयिक
(C) अभिव्यापक
(D) कोSपि नास्ति

(C) अभिव्यापक ✔
प्रश्न -11" मोक्षे इच्छा अस्ति " वाक्ये आधार अस्ति?
(A) औपश्लेषिक
(B) वैषयिक
(C) अभिव्यापक
(D) कोSपि नास्ति

(B) वैषयिक ✔
प्रश्न -12 "स्थाल्यां पचति" वाक्ये आधार अस्ति?
(A) औपश्लेषिक
(B) वैषयिक
(C) अभिव्यापक
(D) कोSपि नास्ति

(A) औपश्लेषिक ✔
प्रश्न -13 "वृक्षात् पत्राणि पतन्ति" वाक्ये अपादान अस्ति?
(A) चल
(B) अचल
(C) चलाचल
(D)कोSपि नास्ति

(B) अचल ✔
प्रश्न -14 "धावत: अश्वात् पतति " वाक्ये अपादान अस्ति?
(A) चल
(B) अचल
(C) चलाचल
(D)कोSपि नास्ति

(A) चल ✔
प्रश्न -15 अपादानस्य  प्रकारा: सन्ति-?
(A) चल
(B) अचल
(C) चलाचल
(D)कोSपि नास्ति
(C) चलाचल ✔

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website