धातु रूप 02

प्रश्न -धेनु शब्दस्य तृतीया एकवचनम्,, पञ्चमी द्विवचनम् रूपं अस्ति?
(A) धेन्वा,धेनुनाम्
(B) धेन्वा,धेनुभ्याम्☑
(C) धन्वा,धेनुभ्य:
(D) कोsपि नास्ति

प्रश्न -2 लभ धातु अस्ति?
(A) परस्मैपदी
(B) आत्मनेपदी☑
(C) उभै
(D) कोsपि न

प्रश्न -3 शुद्धरूपं अस्ति?
(A) अशक्षत्
(B) अशक्त्
(C) अशक्नुयात्
(D) अशक्नोत्☑

प्रश्न -4 सकर्मक धातु नास्ति?
(A) कृ
(B) स्वप्☑
(C) णु
(D) पठ

प्रश्न -5 भू धातो:लङलकारे मध्यमपुरुष रूपं?
(A) अभवत्,अभवताम्,अभवत
(B) अभव:,अभवतम्,अभवथ
(C) अभव:,अभवतम्, अभवत☑
(D) अभवत्,अभवथ:अभवथ

प्रश्न -6 कृ धातो:आत्मनेपदे लोट् लकारे उत्तमपुरुषेकवचनं?
(A) करवै☑
(B) कुरुध्वम्
(C) करवावहै
(D) करवामहै

प्रश्न -7 हन् धातो:विधिलिंगलकारे मध्यमपुरुषेकवचनम्?
(A) हन्यु:
(B) हन्या:☑
(C) अघ्नन्
(D) हन्याव:

प्रश्न -8 सेव् धातो:लोट् लकारे उत्तमपुरुषेकवचनम्?
(A) सेवै☑
(B) सेवते
(C) सेवे
(D) सेवावहे

प्रश्न -9 गम् धातो: लृटलकारे मध्यमपुरुषबहुवचनम्?
(अ) गमिष्याम:
(ब) गमिष्यथ☑
(स) गमिष्यथ:
(द) गच्छेत्

प्रश्न -10 आत्मन् शब्दस्य द्वितीया बहुवचनम्?
(A) आत्मनि
(B) आत्मन
(C) आत्मन:☑
(D) आत्मान:

प्रश्न -11 रमा शब्दस्य सप्तमी बहुवचनम्?
(A) रमायाम्
(B) रमाषु
(C) रमासु☑
(D) रमाणाम्

प्रश्न -12 वारि शब्दस्य सप्तमी एकवचन?
(A) वारिणो:
(B) वारिणी
(C) वारिणि☑
(D) वारिण:

प्रश्न -13 इदम् शब्दस्य नपुंसकलिंगे रूपं?
(A) इम्
(B) अयम्
(C) इदम्☑
(D) इमे

प्रश्न -14 तत् शब्दस्य स्त्रीलिंगे द्वितीयैेकवचनं?
(A) ताम्☑
(B) तासाम्
(C) तम्
(D) तासु

प्रश्न -15 सखि शब्दस्य षष्ठीद्विवचनम्?
(A) सख्यु:
(B) सख्यो:☑
(C) सख्यौ:
(D) सखिषु

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website