1st & 2nd Grade Sanskrit Question 03

1st ग्रेड स्पेशल-  संज्ञा प्रकरण


(1st & 2nd Grade Sanskrit Question 03)


प्रश्न 1-  वर्णानामदर्शने संज्ञा भवति  ?
(1)   अभावः
(2)  संयोगः
(3)  संहिता
(4) लोपः✔✔✔✔


प्रश्न 2-उपदेशस्य अन्त्यस्य हलः संज्ञा वर्तते  ?
(1)   इत्संज्ञा✔✔✔
(2)  टि संज्ञा
(3)  घि संज्ञा
(4) लोप संज्ञा


प्रश्न 3- ऋकारस्य कति भेदाः सन्ति  ?
(1)   १२
(2)  १८
(3)  ६
(4) ३०✔✔✔


प्रश्न 4- अल्प्रत्याहारे कति वर्णाः सन्ति   ?
(1)   १४
(2)  ११
(3)  ५३
(4) ४२✔✔✔



प्रश्न 5-  निपात  संज्ञा विधायकं सूत्रं  वर्तते. ?
(1)   गति च
(2)  चादयोSसत्वे✔✔✔
(3)  ड़ति च
(4)आतोधातोः



प्रश्न 6-  सर्वनामस्थान   संज्ञा विधायकम् सूत्रम् वर्तते. ?
(1)   गति च
(2)  प्रादयः
(3)  भूवादयोधातवः
(4)  सुङनपुंसकस्य✔✔✔


प्रश्न 7- गुण  संज्ञक वर्ण नास्ति
(1)   अ
(2)  ए
(3)  ओ
(4)अर्✔✔✔

प्रश्न 8- पाणिनीय प्रवेशाय  कः वर्तते.  ?
(1) सिद्धान्त कौमुदी
(2)लघु   सिद्धान्त कौमुदी✔✔✔✔
(3)  मध्यम सिद्धान्त कौमुदी
(4) पाणिनीय शिक्षा

प्रश्न 9 - अन्त्यं हलित्स्यात्
(1) प्रत्याहार
(2)  सूत्रे
(3) उपदेश✔✔✔
(4) वृत्तौ

प्रश्न 10-  लिङ्गानुशासनं केन रचितम्
(1)  पाणिनिना✔✔✔
(2)   कात्यायन
(3)  पतञ्जलिः
(4) वरदराज


प्रश्न 11-*  अन्वीयमानोSण् उदिच् स्यात्
(1)   सवर्णस्य संज्ञः ✔✔✔
(2)  विसर्ग संज्ञः
(3)  संहिता संज्ञः
(4) उपसर्ग संज्ञः



प्रश्न 12-  कादयोमावसानाम् के उच्यन्ते
(1)   अल्पप्राणाः
(2)  महाप्राणाः
(3)  स्पर्शाः ✔✔✔✔
(4) अन्तःस्थाः



प्रश्न 13- लोप संज्ञा विधायकं  सूत्रं अस्ति   ?
(1)   तस्य लोपः
(2)  अदर्शनम् लोपः ✔✔✔
(3)  हलन्त्यम्
(4) आदिरन्त्येन सहेता



प्रश्न 14- स्वर विधायकं सूत्रं नास्ति
(1)   उच्चैरूदात्तः
(2)  आदिरन्त्येन सहेता ✔✔✔
(3)  नीचैरनुदात्तः
(4) समाहारः स्वरितः 



प्रश्न 15-  उपसर्ग   संज्ञा विधायकम् सूत्रमस्ति
(1)   भूवादयो धातवः
(2)  प्रादयः
(3)  उपसर्गाः क्रियायोगे✔✔✔
(4)आद् गुणः

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website