Karak Prakaran Questions with answer

Karak Prakaran Questions with answer


कारक प्रकरण


प्रश्न-1 उपाध्यायादधीते इत्यत्र केन सुत्रेण अपादानसंज्ञा भवति ?
अ ध्रुवमपाए अपादानं
ब जनिकृतु प्रकृति:
स आख्यातोपयोगे✔
द पराजेसरोढे:

प्रश्न-2 लता पुष्पेभ्यः स्पृह्यती इत्यस्मिन वाक्ये प्रवृत्त सूत्रमस्ति ?
अ वारणार्थानामीप्सित:
ब अभिनिवश्च
स स्पृहेरिप्सित:✔
द क्रुद्धद्रुहोरुपृस्ट्यो: कर्म:

प्रश्न-3 कृषक: यवेभ्य:..........वारयति ?
अ धेनुम्✔
ब धेनुना
स धेनू
द धेनवै

प्रश्न-4 उपपद विभक्ति.........बलीयसी ?
अ अनुपपदविभक्ते:
ब कारकविभक्ते:✔
स प्रथमा विभक्ते:
स सर्वे विभक्तेषु

प्रश्न-5 "प्रसादाम् आरुह्य प्रेक्षते" इत्यस्य तात्पर्यमस्ति ?
अ प्रासादेन प्रेक्षते
ब प्रासादं प्रेक्षते
स प्रासादे प्रेक्षते
द प्रासादात् प्रेक्षते✔

प्रश्न-6 शिला........पटुटरा ?
अ गीतात्
ब गीताया:✔
स गीतायां
द गीतासु

प्रश्न-7 कृष्ण.....पराजयते ?
अ अध्ययनात्✔
ब अध्ययनेंन
स अध्ययनम्
द अध्ययनाया:

प्रश्न-8 स:.........कुञ्जरम् हन्ति ?
अ दन्तौ
ब दंताभ्याम्
स दंतयो:✔
द सर्वे

प्रश्न-9 कामुक:.......संयच्छते, स.......संयच्छति ?
अ दास्या,भार्यया
ब दास्यै,भार्यायै
स दास्या,भार्यायै✔
द दास्यै,भार्यया

प्रश्न-10 स जात्या ब्राह्मण: ?
अ इथंभूतलक्षणे
ब प्रकृत्यादिभ्यः उपसंख्यानं✔
स येनाङविकारे
द कृर्तृकरणयोस्तृतीया

प्रश्न-11 निम्नांकितेषु प्रातिपदिकार्थस्य उदाहरणम्य नास्ति ?
अ श्री:
ब कृष्ण:
स ज्ञानम्
द तट:✔

प्रश्न-12 "हिमवत गङ्गा प्रभवति" कस्य सूत्रस्य उदाहरणमस्ति ?
अ जनिकर्तु: प्रकृति
ब भुवः प्रभवश्च✔
स आख्यातोपयोगे
द ध्रुवमपादनम्

प्रश्न-13 "अभुक्त्यर्थस्य न वा" वार्तिक कस्य अपवाद: ?
अ अधिशीङस्थासां कर्म
ब स्पृहेरिप्सित:
स उपान्वध्याङवस:✔
द अकथितं च

प्रश्न-14 शुद्धम अस्ति ?
अ कृषक: सुर्योदयम् आरभ्य कार्यं करोति
ब कृषक: सूर्योदयेन आरभ्य कार्यं करोति
स कृषक: सुर्योदयात् आरभ्य कार्यं करोति✔
द कृषक: सूर्योदये आरभ्य कार्यं करोति

प्रश्न-15 पर्याप्तार्थ भिन्नस्य अलम् इत्यस्य योगे का विभक्ति भवति ?
अ तृतीया✔
ब द्वितिया
स चतुर्थी
द पंचमी

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website