REET SANSKRIT 01

REET SANSKRIT 01


प्रश्न -1 साकम् योगे किं कारकम् ?
(A) सम्प्रदान
(B) कर्ता
(C) करणम्☑
(D) कर्म

प्रश्न -2 अस्मद् शब्दस्य चतुर्थी विभक्तिबहुवचनरूपमस्ति ?
(A) अस्मत्
(B) अस्मभ्यम्☑
(C) अस्माकम्
(D) अस्मभ्यः

प्रश्न -3 विविधानि पदे कः उपसर्गः ?
(A) विवि
(B) वि☑
(C) विः
(D) विविध

प्रश्न -4 'बृहत्तमं पुस्तकालयं' इत्यत्र कः समासः ?
(A) तत्पुरुषः
(B) अव्ययीभावः
(C) कर्मधारयः☑
(D) द्वन्द्वः

प्रश्न -5 'ह्रस्वः' इति पदे हकारस्य उच्चारण स्थानं किम् ?
(A) कण्ठः
(B) तालु
(C) दन्ताः
(D) उरस्☑

प्रश्न -6 कति वर्णानाम् उच्चारण स्थानं द्वे ?
(A) 05
(B) 08
(C) 10☑
(D) 11

प्रश्न -7 ...........रक्षति रक्षितः।सूक्तिं पूरयत
(A) क्षत्रियः
(B) वीरः
(C) कर्म
(D) धर्मः☑

प्रश्न -8 भर्तुः इत्यत्र कः प्रत्ययः ?
(A) उः
(B) अच्
(C) तृच्☑
(D) क्त

प्रश्न -9 यन्मित्रम् इत्यस्य कः संधिविच्छेदः ?
(अ) यत् +मित्रम्
(ब) यद्+ मित्रम्☑
(स) उभौ
(द) यन्+ मित्रम्

प्रश्न -10 विद्यालयस्य हृदयः अस्ति
(A) क्रीडाक्षेत्रम्
(B) ग्रन्थालयः☑
(C) प्राचार्यः
(D)छात्राः

प्रश्न -11 मन्दछात्राणां वा छात्राणां कृते प्रथमं भवेत्।
(A) निदानम्☑
(B) उपचारः
(C) दण्डः
(D) स्नेहः

प्रश्न -12 अध्यापकस्य मित्रं भवति ?
(A) प्राचार्यः
(B) सुधाखण्डः
(C) छात्रः
(D) श्यामपट्टः☑

प्रश्न -13 बालक जंगल में डरता है। अनुवादं कुरुत
(A) बालकः वनात् बिभेति
(B) बालकः वने बिभेति☑
(C) बालकः वनं बिभेति
(D) बालकः वनाय बिभेति

प्रश्न -14 'अहं धनं ददामि' वाच्यपरिवर्तयत।
(A) मया धनं दीयते☑
(B) मया धनं ददामि
(C) मया धनः दीयते
(D) अस्माभिः धनं दीयते

प्रश्न -15 'प्रीणयेत्'अत्र कः लकारः ?
(A) विधिलिङ्☑
(B) लट्लकारः
(C) लोट्लकारः
(D) लङ्लकारः

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website