Sanghya Prakran - Sanskrit Grammar

Sanghya Prakran - Sanskrit Grammar


संस्कृत व्याकरण - संज्ञा प्रकरण


प्रश्न=1-पुनर्वसु कस्य अपर नामस्ति?
अ) कात्यायनस्य ✔
ब) वरदराजस्य
स) पाणीने:
द) नागेशस्य

प्रश्न=2- दा, धा इत्यस्य भवति ?
अ) घसंज्ञा
ब) घुसंज्ञा✔
स) भसंज्ञा
द) टी संज्ञा

प्रश्न=3- लघुसिद्धान्तकोमुदी अनुसारम् कति आभ्यन्तर पर्यत्न ?
अ) 3
ब) 5 ✔
स) 4
द) 6

प्रश्न=4- कति यम वर्णा:
अ) द्वयो
ब) त्रय:
स) चत्वारः ✔
द) एक:

प्रश्न=5- उणादिसूत्र,धातुपाठ कस्य रचनास्ति ?
अ) पाणिनि ✔
ब) वररुचि
स) रामचन्द्र
द) नारायनभट्ट

प्रश्न=6- उदित वर्णा:सन्ति ?
अ) कुचुटुपु ✔
ब) य र ल व
स) श ष स ह
द) सर्वे

प्रश्न=7- क्ष वर्णे सयोंजन अस्ति ?
अ) क्+स्
ब) क्+ष् ✔
स) ख+ष्
द) क्+श्

प्रश्न=8- लोपसंज्ञा विधायक सूत्रम् अस्ति ?
अ) तस्य लोप:
ब) अदर्शनम् लोप: ✔
स) हलन्त्यं
द) सर्वे

प्रश्न=9- ए इत्यस्य कस्य अभावा द्वादश भेदा: भवति ?
अ) ह्रस्व✔
ब) दीर्घ
स) उभयो
द) प्लुत

प्रश्न=10- वकारस्य उच्चारण स्थानम् अस्ति ?
अ) कठोष्ट
ब) ओष्ठ
स) दंतोष्ठ ✔
द) कंठतालु

प्रश्न=11- स्वराणाम् बाह्य प्रयत्न अस्तिं ?
अ) नाद
ब) सँवार
स) उदात्त ✔
द) घोष

प्रश्न=12- धातुवृति कस्य रचना अस्ति ?
अ) कौन्द्भट्ट
ब) विज्ञानभिक्षु
स) माध्वाचार्य ✔
द) नागेशभट्ट

प्रश्न=13- प्रौढ़ मनोरमा कस्य टिका अस्ति ?
अ) वासुदेव दीक्षित
ब) भट्टोजिदीक्षित ✔
स) नागेशभट्ट
द) कोsपि न

प्रश्न=14- ऋत इत्यस्य कति भेदा: ?
अ) 12 ✔
ब) 6
स) 30
द) 18

प्रश्न=15- अत इत्यस्य कति भेदा: ?
अ) 12
ब) 6 ✔
स) 18
द) 2

प्रश्न=16- एषु शुद्धं वर्तते –
अ) हयरवट्
ब) खफछठथचटतव् ✔
स) ञमड़नणम्
द) शसषर

प्रश्न=17- प्रत्येकमं हल्वर्णस्य कति बाह्य प्रयत्ना: भवन्ति ?
अ) १
ब) २
स) ३
द) ४ ✔

प्रश्न=18 ऋकारस्य कति भेदा: स्वीकृता:(सवर्णसंज्ञानन्तरम्) ?
अ) १५
ब) १८
स) २४
द) ३० ✔

प्रश्न=19. प्रादय: क्रियायोगे भवन्ति-
अ) निपाता:
ब) उपसर्गा: ✔
स) प्रातिपदिकानि
द) अव्ययानि

प्रश्न=20- लृकारस्य द्वादशभेदाः कस्माभावात् ?
अ) ह्रस्वाभावात्
ब) दीर्घाभावात् ✔
स) प्लुताभावात्
द) न अभावात्

प्रश्न=21- कौ सवर्णौ न स्तः ?
अ) ऋ, लृ
ब) उ, ऊ
स) ओ, औ ✔
द) सर्वे

प्रश्न-22- ‘ङीप्’ इत्यत्र ङकारस्य इत्संज्ञा केन?
अ) चुटुना
ब) लशक्वतद्धितेन ✔
स) हलन्त्येन
द) न भवति

प्रश्न=23-संयोगः कतिविधः ?
अ) द्विविधः
ब) चतुर्विधः
स) त्रिविधः ✔
द) पञ्चविधः

प्रश्न=24-‘हल्’ प्रत्याहारे ग्रहणं भवति ?
अ) ह तः ल् पर्यन्तम्
ब) ह तः ह पर्यन्तम्  ✔
स) ह तः र् पर्यन्तम्
द) ह तः ल पर्यन्तम्

प्रश्न=25-‘उण्’ प्रत्याहारे णकारस्य ग्रहणं न भवति ?
अ) पुर्वणकारेण ✔
ब) परणकारेण
स) उभाभ्याम्
द) किमपि न

प्रश्न=26-‘यादि-उदित्’ कति ?
अ) अष्टौ
ब) पञ्चविशंतिः
स) द्विचत्वारिंशत्
द) त्रयस्त्रिंशत् ✔

प्रश्न=27- ‘आद्यं’ कस्यार्थे रुढः ?
अ) उपदेशार्थे
ब) आद्योच्चारणार्थे
स) मुनित्रयार्थे ✔
द) सूत्रार्थ

प्रश्न=28- पाणिनीयशिक्षा सम्बद्धा ?
अ) यजुर्वेदीय
ब) ऋग्वेदीय ✔
स) सामवेदीय
द) अथर्ववेदीय

प्रश्न=29- कति सन्ध्यस्वराः  ?
अ) 08 ✔
ब) 09
स) 11
द) 05

प्रश्न=30- स्वराः संबंधिताः कति बाह्य यत्नाः ?
अ) 05
ब) 03 ✔
स) 06
द) 11

 

Specially thanks to Post and Quiz makers ( With Regards )

भूपेंद्र गौतम सीकर


1 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website