Sangya Prakaran : Sanskrit Vyakaran

Sangya Prakaran : Sanskrit Vyakaran


संज्ञा प्रकरण


प्रश्न-1 एच् स्वराणाम् भेदा: भवन्ति ?
अ षट
ब द्वादश✔
स अष्टादश
द त्रिंशत

प्रश्न-2 निम्नांकितेषु संज्ञाविधायक सूत्रं नास्ति ?
अ वृद्धिरादैच
ब हलन्त्यम्
स अक:स्वर्णे दीर्घ✔
द उच्चैरुदात्त:

प्रश्न-3 आम्रेडितम् भवति ?
अ द्विरुक्त: वर्ण:
ब द्विरुक्तस्य पूर्वम
स द्विरुक्तस्य परं✔
द न कोSपि

प्रश्न-4 थस् इति तिंङ प्रत्यये पुरूष: अस्ति ?
अ आत्मने प्रथम
ब परस्मै प्रथम
स आत्मने मध्यम
द परस्मै मध्यम✔

प्रश्न-5 निम्नांकितेषु करण:अस्ति ?
अ श्रोत्र
ब चक्षु
स नासिका
द जिह्वा✔

प्रश्न-6 संस्कृते यम वर्णा:मन्यन्ते ?
अ त्रय:
ब चत्वारः✔
स अष्ट
द दौ

प्रश्न-7 अत् वर्णस्य कति भेदा:भवन्ति ?
अ षट✔
ब द्वादश
स अष्टादश
द त्रिंशत

प्रश्न-8 रमा+टा इत्यस्य पदम् अस्ति ?
अ रमया✔
ब रमायै
स रमाया:
द रमायाम्

प्रश -9 ल्युट् इत्यस्मिन प्रत्यये ल् वर्णस्य इतसंज्ञा केन सुत्रेण भवति ?
अ हलन्त्यम्
ब चुटु
स लशक्वतद्धिते✔
द उपदेशेSजनुनासीके इत

प्रश्न-10 वृद्धि संज्ञायाम् क: वर्ण: स्वीकृत: ?
अ ए
ब ओ
स ऐ✔
द ई

प्रश्न--11 गौरी इत्यस्य का संज्ञा भवति ?
अ सत्
ब निष्ठा
स घि
द नदी✔

प्रश्न-12 "अपृक्त एकाल् प्रत्यय:"इति सुत्रेण भवति ?
अ एकाल संज्ञा
ब वृद्ध संज्ञा
स अपृक्त संज्ञा✔
द सर्वं

प्रश्न-13 पतंजलि महोदय कति बाह्य यत्ना: स्वीकरोति ?
अ एकादश
ब अष्ट✔
स नव
द पंच

प्रश्न-14 नदी संज्ञा भवति ?
अ ई-उ वर्णस्य
ब ए-इ वर्णस्य
स ई-ऊ वर्णस्य✔
द ई-लृ वर्णस्य

प्रश्न-15 लघुशब्देन्दू शेखर ग्रंथस्य रचनाकार: अस्ति ?
अ कैयट
ब नागेशभट्ट✔
स श्रीधर
द भृतिहर

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website