Sanskrit Aadhunik Kavi Prakaran MCQ Test

Free Online संस्कृत आधुनिक कवि प्रकरण Questions Quiz

प्रश्न 1- मनाचेश्लोकम् इत्यस्मिन्  कस्य रचना अस्ति?
 

प्रश्न 2-  शिवराजविजयम् का विधा भवति?

प्रश्न 3- सिनेमाशतकम् , चायशतकम् ,  विश्वकथाशतकम् कस्य रचना सन्ति?

प्रश्न 4- आत्मवेदना कथायाः रचियता कः ?

प्रश्न 5- दुर्लभ दाम्पत्य जीवन कस्य रचना अस्ति

प्रश्न 6-डी, लिट्, उपाधिप्राप्त  राजस्थानस्य प्रथमः संस्कृतस्य विद्वान कः अस्ति?

प्रश्न 7- जीवनस्य पृष्टद्वयम् इत्यस्मिन् रचनायाम् नायिका का ?

प्रश्न 8- चषक टीका च टीकाकार
 

प्रश्न 9- रसगंगाधरस्य टीका का नामः अस्ति?

प्रश्न 10- आदर्श रमणी कस्य रचना अस्ति?

प्रश्न 11- मानवंश महाकाव्ये प्रधान रस कः

प्रश्न 12- जीवितोsपि प्रेत भोजनम् कस्य रचना अस्ति?

प्रश्न 13- लेलिनामृतम् कस्य रचना अस्ति?

प्रश्न 14- कलानाथ शास्त्री महोदयस्य रचना नास्ति

प्रश्न 15- मञ्जुनाथ कस्य कवे उपनाम आसीत्

प्रश्न 16- मूड चिकित्सा  कस्य रचना अस्ति ?


हमारे द्वारा आयोजित निःशुल्क टेस्ट में भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website