संस्कृत कारक प्रकरण महत्वपूर्ण प्रश्न

प्रश्न-1 अधिशीङ्स्था धातुसुत्रप्रयोग कस्मिन् विभक्ते ?

प्रश्न -2 प्रकृतादिभ्य उपसंख्यानम् सुत्र कस्मिन् विभक्ते प्रयुक्तते ?

प्रश्न-3 हेतुवाचि शब्दे का विभक्ति ?

प्रश्न -4 अभिनि उपसर्गद्वयपुर्वक का विभक्ति ?
 

प्रश्न-5 कर्मवाच्ये भाववाच्यस्य वा अनुक्तकर्तरि का विभक्ति ?

प्रश्न-6 प्रभृति ऋते बहिःच शब्दानाम् योगे का विभक्ति ?

प्रश्न -7 तरप्, ईयसुन्च प्रत्यय योगे का विभक्ति ?
 

प्रश्न-8 यस्मिन् स्नेह क्रियते तस्मिन् का विभक्ति ?

प्रश्न =9 श्रद्घा, विश्वासः च योगे का विभक्ति ?

प्रश्न =10 ध्रुवम्पाये अपादानम् सुत्रस्य उदा. अस्ति ?

प्रश्न =11 प्रकृति आदि क्रिया विशेषणशब्देषु का विभक्ति ?

प्रश्न =12 रुच्यर्थानाम् प्रियमाणः सुत्रेण का विभक्ति ?

प्रश्न =13 कालिदासः श्रैष्ठ अस्ति रुपम् कस्मिन् सुत्रेण निष्पद्यते ?
 

प्रश्न =14 नमः स्वस्ति स्वाहा च योगे का विभक्ति ?

प्रश्न =15 पंचमी विभक्ते सुत्रस्य उदा. अस्ति ?

प्रश्न-16 कृद् योगे कर्मणि कर्तरी च का विभक्ति:भवति ?
 

प्रश्न-17 अशुद्धमस्ति ?
 

प्रश्न-18 दूर, समीपवाची शब्देषु विभक्ति:भवति ?
 

प्रश्न-19 अधोलिखितेषु अशुद्ध वाक्यमस्ति ?

प्रश्न-20 अत्यन्तसंयोग: नास्ति ?

प्रश्न-21 कर्तृसंज्ञा विधायक सूत्रम् नास्ति ?

प्रश्न-22 व्यवधनाने सति यत्कर्तृकस्य आत्मन: दर्शनस्याभावमिच्छति तद् किम् स्यात ?

प्रश्न-23 समूहे भिन्नमस्ति ?
 

प्रश्न-24 छात्र:......स्मरति ?
 

प्रश्न-25 प्रतिहार:......त्रायते ?
 

प्रश्न-26 मल्ल:.......अलम् ?
 

प्रश्न-27 वह सीधा चलता है ?

प्रश्न-28 शुद्धरूपमस्ति ?
 

प्रश्न-29 जाती गुण क्रिया संज्ञा एतै समुदायै एकदेशनिर्धारणे का विभक्ति भवति ?
 

प्रश्न-30 तस्मै न स्वदतेSपूप: ?
 


Specially thanks to Quiz Author - भूपेंद्र गौतम

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


1 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website