संस्कृत संस्कार और विवाह Mock Test | ऋण और यज्ञ

1.संस्कारा भवन्ति-

2 शिशोः जन्नान्तरम् प्रथमो संस्कारो भवति-

3. केशान्त संस्कारस्यपरं नाम वर्तते

4.कस्मिन् संस्कारे भार्यायाः दक्षिणे नासिकारंध्रेन्ध ग्रोध शंड्कारसेचनं भवति-

5. कन्या जनने कः संस्कारः न भवति?

6. विषम वर्षेषु कः संस्कार भवति?

7. उपनयन संस्कारस्या परं नाम वर्तते

8. कस्मिने उपनयन संस्कारे एकादशे वर्षे भवति-

9.निष्क्रमण संस्कारे पिता शिशुं नीत्वा प्रथमवारं दर्शन कारयति

10. केन संस्कारेण शिशोः रोगभ्यः रक्षा भवति?

11.समापवर्तेन संस्कारे उपदेशो भवति

12. कस्मिन् संस्कारे वटुः दण्डग्रहणं ब्रह्मसूत्रधारणाञ्च करोति

13.गुणान्तराधान भवति-

14.पितृऋणपूरतये संस्कार भवति-

15.समापवर्तन संस्कारे कति वर्षाणिपर्यन्तम् गुरुकुले ब्रह्मचर्यपूर्वकं बालकाः  वेदाध्ययनांतं

16.कस्मिन् संस्कारे पिता शिशोः "जिह्वापरिओsम" इति लिखति-

17. गृहस्थाश्रमे प्रवेशाय कः संस्कार विधीयते

18 विवाहस्य प्रकार: नास्ति-

19 कस्मिन् विवाहे गोद्वयमादाय कन्या प्रदीयते ?

20 कस्मिन् विवाहे धनमादय कन्यां प्रदीयते ?

21 परस्परानुरागेण क: विवाह : भवति!

22 युद्धे कन्याया अपहरणात् क: विवाह : भवति ।

23 कस्मिन् विवाहे सुप्तावस्थायां छलेन कन्याया अपहरणं क्रियते!

24 कस्मिन् विवाहे "सहधर्म चरताम्"  इत्युक्त्वा कन्या प्रदीयते।

25 कस्मिन् यज्ञे बलिकर्म भवति।

26 कस्य यज्ञस्यापरं नाम बलिवैश्वदेवयज्ञ : अस्ति।

27 कस्मिन् यज्ञे पिन्डप्रदानाम् तर्पणविधानं च भवति।

28 कस्मिन् यज्ञे  होमक्रिया भवति।

29 अग्निहोत्रम कस्य यज्ञस्य नामान्तरं वर्तते।

30 कस्मिन् यज्ञे  स्वाध्याय:  भवति।

31 वेदाध्ययनाध्यापनं कस्मिन् यज्ञे   भवति।

32 कस्यापरं नाम अतिथियज्ञ: वर्तते।



0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website