Sanskrit Teaching Methods MCQ Test

Free Online संस्कृत शिक्षण विधि वस्तुनिष्ठ प्रश्न

प्रश्न -1 संस्कृतशिक्षणस्य उद्देश्यानि सन्ति:?

प्रश्न -2 संस्कृतशिक्षणस्य प्राचीनपद्धतिः वर्तते-

प्रश्न -3 मौखिक परीक्षायाः प्रकाराणि सन्ति?

प्रश्न -4 चतुर्विधभाषाकौशलेषु द्वितीयकौशलम् अस्ति-

प्रश्न -5 श्रवणकौशलस्य प्रमुखम् साधनम् अस्ति-

प्रश्न -6 सस्वरपठनम् आवश्यकम् अस्ति-

प्रश्न -7 संस्कृतशिक्षणे कानि उपकरणानि प्रयुक्तानि सन्ति?

प्रश्न -8 अनुवादशिक्षणस्य विधयः सन्ति-

प्रश्न -9 संस्कृतशिक्षणे परम्परागत- सहायकोपकरणम् अस्ति-

प्रश्न -10 संस्कृतभाषायाम् स्वराः सन्ति-

प्रश्न -11 संस्कृतभाषा सर्वाधिकसमीचीना भाषा कथ्यते-

प्रश्न -12 पाठयोजनाया आविर्भावः अभवत्-

प्रश्न -13 संस्कृतशिक्षणे मौखिकाभिव्यक्तेः साधनमस्ति-

प्रश्न -14 प्रथमाविभक्तिः कस्मिन् अर्थे भवति?

प्रश्न -15 शिक्षणशब्दे मूलधातु वर्तते-

प्रश्न=16 रचनाशिक्षणस्य सर्वोत्तमो विधि: क:

प्रश्न=17 प्रवाहकौशल प्रश्ना: कदा प्रयुज्यते?

प्रश्न=18 discovery इत्यस्य कोsर्थ?

प्रश्न=19 मौनवाचने न आयाति?

प्रश्न 20 श्रेष्ठ पाठकस्य गुण:नास्ति?

प्रश्न 21 कति अधम पाठकस्य गुणा:?

प्रश्न 22 कस्य विधे:प्रयोग: भाषाप्रयोगशालायाम् क्रियते?

प्रश्न 23 भवतो मते लेखनस्य विधि: न भवति?

प्रश्न 24 असुन्दरहस्त लेखनस्य कारणं किं नास्ति

प्रश्न 25 छात्राणाम् समवेत स्वरेण वदनस्य अभ्यास:केन विधिना कार्यते

प्रश्न 26 व्यख्यानम् कतिविधं भवति?

प्रश्न 27 सहयोग विधेरपर नाम किम्?

प्रश्न 28 अंवेष्णप्रश्ना:के?

प्रश्न 29 संस्कृतभाषाया आदिसाहित्यम्?

प्रश्न 30 काव्यस्य आत्मा ध्वनि: इत्युक्तया: कर्ता क:?


Specially thanks to the Quiz Authors - मुरारि यादव, B. गौतम (सीकर)

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website