Sanskrit Vyakaran Karak Prakaran Quiz

संस्कृत कारक प्रकरण पर आधारित प्रश्नोत्तरी

Q1 कारकाणि षट् भवन्ति तर्हि विभक्ति कतिधा भवति?
 

Q2 "कर्तृकर्मणो: कृति" सूत्रस्य उदाहरणं अस्ति?

Q3 कर्तृवाच्यस्य कर्तरि विभक्ति भवति?


Q4 कर्मवाच्यस्य कर्तरि विभक्ति भवति?
 

Q5 अधोलिखितेषु शुद्धवाक्यं अस्ति?

Q6 अधोलिखितेषु शुद्धवाक्यं अस्ति?
 

Q7 "भुव: प्रभव:" सूत्रेण संज्ञा भवति?

Q8 उपपदद्वितीयाया: उदाहरणं अस्ति-

Q9 "जनिकर्तु: प्रकृति:" सूत्रस्य उदाहरणं अस्ति?
 

Q10 "तिलेषु तैलम् अस्ति" वाक्ये आधार अस्ति?
 

Q11 "मोक्षे इच्छा अस्ति" वाक्ये आधार अस्ति?

Q12 "स्थाल्यां पचति" वाक्ये आधार अस्ति?
 

Q13 "वृक्षात् पत्राणि पतन्ति" वाक्ये अपादान अस्ति?
 

Q14 "धावत: अश्वात् पतति" वाक्ये अपादान अस्ति?
 

Q15 अपादानस्य प्रकारा: सन्ति-?
 

Q16 "कर्तृकर्मणो: कृति" सूत्रस्य उदाहरणं अस्ति ?

Q17 कर्तृवाच्यस्य कर्तरि विभक्ति भवति ?
 

Q18 कर्मवाच्यस्य कर्तरि विभक्ति भवति ?
 

Q19 अधोलिखितेषु शुद्धवाक्यं अस्ति ?

Q20 अधोलिखितेषु शुद्धवाक्यं अस्ति ?
 

Q21 "भुव: प्रभव:" सूत्रेण संज्ञा भवति ?

Q22 उपपदद्वितीयाया: उदाहरणं अस्ति-
 

Q23 कर्मणि द्वितीया" सूत्रम् अस्ति ?
 

Q24 द्विकर्मक धातवेषु नास्ति ?

Q25 अनुक्ते कर्तरि विभक्ति भवति

Q26 अकथितञ्च सूत्रम् अस्ति ?
 

Q27 त्रिधा आधारे नास्ति ?

Q28 निमित्तात्कर्मयोगे विभक्ति भवति ?
 

Q29 अलम् योगे विभक्ति भवति ?

Q30 निषेधार्थक अलम् योगे विभक्ति भवति ?
 


Specially thanks to Quiz Author - मुरारी यादव

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website