परीक्षण वर्ण व्यवस्था Mock Test | संस्कृत साहित्य

यहाँ हमने सभी परीक्षाओं ( TGT/PGT, KVS, NVS LT GRADE, UGC NET JRF, 1st Grade Teacher, RPSC, UPSC, UPPSC, MPPSC, PCS, 2nd Grade Teacher, College Lecture, RPSC Pradhyapak School Shiksha Exam, MP VARG- 1, VARG -2, HPPSC Acharya Vyakaran, Assistant Professor In Sanskrit) के लिए संस्कृत साहित्य से सम्बंधित परीक्षण वर्ण व्यवस्था Mock Test में महत्वपूर्ण और विगत परीक्षाओं में आये हुए प्रश्नो को सम्मिलित किया हैये टेस्ट बिल्कुल निःशुल्क हैआप यहाँ नियमित टेस्ट देकर अपनी तैयारी को बेहतर कर सकते है

1. मानव जीवनस्य आधार वर्तते-

2. पञ्चमहायज्ञाः कस्मिन् आश्रमे सम्पदानीयाः ?

3. वैखानस कस्याश्रमस्यापरं नाम अस्ति-

4. वैश्य वर्णस्य कर्म नास्ति-

5. अष्टचत्वारिंशतम् वर्ष पर्यन्तम् अध्ययन कर्ता भवति-

6. कतिविधं ऋणे

7. आजीवन ब्रह्मचारी कथ्यते?

8. कः ब्रह्मचारी गृहस्थ आश्रमे प्रविशति?

10. शुद्र वर्णस्योत्पत्ति विराट पुरुषस्य कस् मात् अड्ंगात् मन्यते-

11. ब्राह्मण ग्रंथानामध्ययनं कस्मिन् आश्रमे क्रियते-

12. वानप्रस्थाश्रमे केषां ग्रंथानामध्ययनं भवति-

13. राष्ट्रास्यार्थिक विकासस्य उत्तरदायित्वं केषां वर्तते-

14. पञ्चत्रिशंत् वर्ष पर्यन्तम् अध्ययन कर्ता भवति-

15. ऋणभेदः न वर्तते

16. कस्मिन् आश्रमे मनुष्य निष्काम भवति-

17. उपनयन संस्कार भवति

18. ब्रह्मचारी कतिधा

19. शुद्राणां कर्म नास्ति

20. कस्मिन् आश्रमे मनुष्यः मृगचर्म वल्कल वस्त्र संधारयति?

21. स्नातकाः कतिधा भवति

22. कस्मिन् आश्रमे मनुष्यः ऋणत्रयान्मुक्तः भवति?

23. स्व इच्छातृप्तेय स्वलाभाय क्रियमाणानाम् कर्मणा त्याग एव कस्य लक्षण वर्तते -

24. वैश्य वर्णस्योत्पत्ति विराट पुरुषस्य कस्मात् अड्ंगात् मन्यते-

25. पञ्चविंशति वर्ष पर्यन्तम् अध्ययन कर्ता भवति-

26 सर्वेषां प्राणीनां रक्षाकर्ता भवति

27 क्षत्रिय वर्णो भवति

28 वर्णाश्रमाणां रक्षेणमेव कस्य प्रमुख कर्त्तव्यमासीत्-

29.क्षत्रिय वर्णस्योत्पत्ति विराट पुरुषस्य कस्मात् अड्ंगात् मन्यते-

30 ब्राह्यणस्य कर्म नास्ति-


विशेष धन्यवाद (प्रश्नोत्तरी लेखक)- भूपेन्द्र जी गौतम

हमारे Whatsgroup से जुड़ने के लिए 9015746713 पर मैसेज करें

इसके अलावा नीचे दिए गए टेस्ट भी जरूर दे


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website