संस्कृत इन्द्र सूक्त परीक्षण MCQ Test

यहाँ हमने सभी परीक्षाओं ( TGT/PGT, KVS, NVS LT GRADE, UGC NET JRF, 1st Grade Teacher, RPSC, UPSC, UPPSC, MPPSC, PCS, 2nd Grade Teacher, College Lecture, RPSC Pradhyapak School Shiksha Exam, MP VARG- 1, VARG -2, HPPSC Acharya Vyakaran, Assistant Professor In Sanskrit) के लिए संस्कृत साहित्य से सम्बंधित संस्कृत इन्द्र सूक्त परीक्षण MCQ Test  में महत्वपूर्ण और विगत परीक्षाओं में आये हुए प्रश्नो को सम्मिलित किया हैये टेस्ट बिल्कुल निःशुल्क हैआप यहाँ नियमित टेस्ट देकर अपनी तैयारी को बेहतर कर सकते है

1.त्रृग्वेदस्य कस्मिन् मण्डले इन्द्र सूक्तस्य वर्णनं विद्यते_

2. इन्द्रसूक्तस्य त्रृषि कः वर्तते?

3. इन्द्रसूक्त कस्य छन्दसः प्रयोगोsभवत्?

4. कः जातः एव प्रथमः मनस्वान् अभवत्?
 

5.केन क्रतुना देवान् पर्यभूषत्

6.कस्य शुष्मात् रोदसी अभ्यसेताम्?

7. कः व्यथमानां पृथिवीम् अदृर्हत

8. कः प्रकुपितान् पर्वतान् अरम्णात्

9. कः वरीयः अन्तरिक्षं विममे?

10. इन्द्रः अहिं हत्वा कति सिन्धून अरिणात् ?

11. कः बलस्य अपधा गाः उदाजत्?

12.कः अश्मनो अन्तः अग्निं जजान?

13. केन इमा विश्वाच्यवना कृतानि?

14. कः अर्य पुष्टानि श्वघनी इव आदत?

15. कः रध्रस्य कृशस्य नाथमानस्य च चोदिता ( प्रेरणादाता ) वर्तते?

16. कस्यानुशासने ( प्रदिशि ) अश्वासः गावः ग्रामाश्च निवसन्त?

17. कः सूर्यम् उषसं च जजान?

18. कः अपां नेतास्ति ?

19. कस्मात् ऋते जनासः न विजयन्ते?

20. कः विश्वस्य प्रतिमानं बभूव?

21.कः महि एनः दधानन् अमन्यमानान् शश्वतः शवजिजान?

22. शर्घते शृघ्याम् कः नानुददाति?

23.पर्वतेषु क्षियन्तं शम्बरं चत्वारिश्यां शरदिकः अन्वविन्दतः?

24. कः ओजायमानम् अहि दानुं शयानं जघान?

कः आरोहन्तं रोहिणम् अस्फुरत्?

26. कस्य शुष्मात् पर्वता भयन्ते?

27. इन्द्रः नास्ति-

28.कः सुन्वन्तम् पचन्तं शशमानं च रक्षति?

29.कः किल सत्यास्ति?

30.कः सुन्वते पचते वाजम् आदर्दषि?


विशेष धन्यवाद (प्रश्नोत्तरी लेखक)- भूपेन्द्र जी गौतम

हमारे Whatsgroup से जुड़ने के लिए 9015746713 पर मैसेज करें

इसके अलावा नीचे दिए गए टेस्ट भी जरूर दे

 

आपसे विशेष अनुरोध है कि आपको हमारी नि:शुल्क और निःस्वार्थ मुहीम के अंतर्गत कराई गई संस्कृत इन्द्र सूक्त परीक्षण MCQ Test   कैसा लगा Comment करके जरूर बताये और मुहीम को सब तक पहुंचाने के लिए इसे अपने साथियों के साथ भी शेयर करे -  धन्यवाद


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website